Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ||16||

The Subodhinī commentary by Śrīdhara

nanu tathāpi śītoṣṇādikamatiduḥsahaṃ kathaṃ soḍhavyam | atyantaṃ tatsahane ca kadāciddehanāśaḥ syādityāśaṅkya tattvavicārataḥ sarvaṃ soḍhuṃ śakyamityāśayenāha nāsato vidyata iti | asato'nātmadharmatvādavidyamānasya śītoṣṇāderātmani bhāvaḥ sattā na vidyate | tathā sataḥ satsvabhāvasyātmano'bhāvo nāśo na vidyate | evamubhayoḥ sadasatoranto nirṇayo dṛṣṭaḥ | kaiḥ ? tattvadarśibhiḥ vastuyāthārthyavedibhiḥ | evambhūtavivekena sahasvetyarthaḥ ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

etacca vivekadaśānadhirūḍhān prati uktam | vastutastu asaṅgo hyayaṃ puruṣaḥ iti śruterjīvātmanaśca sthūlasūkṣmadehābhyāṃ taddharmaiḥ śokamohādibhiśca sambandho nāstyeva | tatsambandhasya avidyā kalpitatvādityāha neti | asato'nātmadharmatvādātmani jīve avartamānasya śokamohādestadāśrayasya dehasya ca bhāvaḥ sattā nāsti | tathā sataḥ satyarūpasya jīvātmano'bhāvo nāśo nāsti | tasmādubhayoretayorasatsatoranto nirṇayo'yaṃ dṛṣṭaḥ | tena bhīṣmādiṣu tvadādiṣu ca jīvātmasu satyatvādanaśvareṣu dehadaihikavivekaśokamohādayo naiva santi kathaṃ bhīṣmādayo naṅkṣanti | kathaṃ
tāṃstvaṃ śocasīti bhāvaḥ ||16||

The Gītābhūṣaṇa commentary by Baladeva

tadevaṃ bhagavatā pārthasyāsthānāśocitvena tatpāṇḍityamākṣiptam | śokaharaṃ ca svopāsanameva taccopāsopāsakabhedaghaṭitamityupāsyājjīvāṃśinaḥ svasmādupāsakānāṃ jīvāṃśānāṃ tāttvikaṃ dvaitamupadiṣṭam | atha yadātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet[ŚvetU 2.15] ityādāvaṃśasvarūpajñānasyāṃśisvarūpajñānopayogitvaśravaṇāttadādau saniṣṭhādīn sarvān pratyaviśeṣeṇopadeśyaṃ tacca dehātmanorvaidharmyadhiyamantarā na syāditi tadvaidharmyabodhāyārabhyate nāsata ityādibhiḥ | asataḥ pariṇāmino dehāderbhāvo'pariṇāmitvaṃ na vidyate
| sato' pariṇāmina ātmanastvabhāvaḥ pariṇāmitvaṃ na vidyate | dehātmānau pariṇāmāpariṇāmasvabhāvau bhavataḥ | evamubhayorasatsacchabditayordehātmanoranto nirṇayastattvadarśibhistadubhayasvabhāvavedibhiḥ puruṣairdṛṣṭo'nubhūtaḥ | atrāsacchabdena vinaśvaraṃ dehādi jaḍaṃ sacchabdena tvavinaśvaramātmacaitanyamucyate | evameva śrīviṣṇupurāṇe'pi nirṇītaṃ dṛṣṭaṃ jyotīṃṣi viṣṇurbhuvanāni viṣṇur[ViP 2.12.38] ityupakramya yadasti yannāsti ca vipravarya [?] ityasti | nāstiśabdavācyayoścetanajaḍayostathātvaṃ vastvasti kiṃ kutradcidityādibhirnirūpitaḥ | tatra nāsti śabdavācyaṃ
jaḍam | astiśabdavātyaṃ tu caitanyamiti svayameva vivṛtam | yattu satkāryavādasthāpanāyai tatpadyamityāhustanniravadhānaṃ dehātmasvabhāvānabhijñānamohitaṃ prati tanmohavinivṛttaye tatsvabhāvābhijñāpanasya prakṛtatvāt ||16||

__________________________________________________________

Like what you read? Consider supporting this website: