Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino'nityāstāṃstitikṣasva bhārata ||14||

The Subodhinī commentary by Śrīdhara

nanu tānahaṃ na śocāmi, kintu tadviyogādiduḥkhabhājaṃ māmeveti cettatrāha mātrāsparśā iti | mīyante jāyante viṣayā ābhiriti mātrā indriyavṛttayaḥ, tāsāṃ sparśā viṣayeṣu sambaddhāḥ, te śītoṣṇādipradā bhavanti | te tu āgamāpāyitvādanityā asthirāḥ | atastān titikṣasva sahasva | yathā jalātapādisaṃsargāstattatkālakṛtāḥ svabhāvataḥ śītoṣṇādi prayacchanti evamiṣṭasaṃyogaviyogā api sukhaduḥkhāni prayacchanti, teṣāṃ cāsthiratvātsahanaṃ tava dhīrasyocitaṃ na tu tannimittaharṣaviṣādapāravaśyamityarthaḥ
||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu satyameva tattvam | tadapyavivekino mama mana evānarthakāni vṛtahiva śokamohavyāptaṃ duḥkhayatīti | tatra na kevalamekaṃ mana evāpi tu manaso vṛttayo'pi sarvāstvagādīndriyarūpāḥ svaviṣayānanubhāvyānarthakāriṇya ityāha mātrā indriyagrāhyaviṣayāsteṣāṃ sparśā anubhavāḥ | śītoṣṇetyāgamāpāyina iti yadeva śītalajalādikamuṣṇakāle sukhadam | tadeva śītakāle duḥkhadamato'niyatatvādāgamāpāyitvācca tān viṣayānubhavān titikṣasva sahasva | teṣāṃ sahanameva śāstravihito dharmaḥ | nahi māghe māsi jalasya duḥkhatvabuddhyaiva śāstre vihitaḥ snānarūpo dharmastyajyate
| dharma eva kāle sarvānarthanivartako bhavati | evameva ye putrabhrātrādyotpattikāle dhanādyupārjanakāle ca sukhadāsta eva mṛtyukāle duḥkhadā āgamāpāyino'nityāstānapi titikṣasva | na tu tadanurodhena yuddharūpaḥ śāstravihitaḥ svadharmastyājyo vihitadharmānācaraṇaṃ khalu kāle mahānarthakṛdeveti bhāvaḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhīṣmādayo mṛtāḥ kathaṃ bhaviṣyantīti tadduḥkhanimittaḥ śoko mābhūt | tadvicchedaduḥkhanimittastu me manaprabhṛtīni pradahantīti cettatrāha mātreti | mātrāstvagādīndriyavṛttayaḥ mīyante paricchidyante viṣayā abhiriti vyutpatteḥ | sparśāstābhirviṣayāṇāmanubhavānte khalu śītoṣṇasukhaduḥkhadā bhavanti | yadeva śītalamudakaṃ grīṣme sukhadaṃ tadeva hemante duḥkhadamityato'niyatatvādāgamāpāyitvāccānityānasthirāṃstān titikṣasva sahasva | etaduktaṃ bhavati māghasnānaṃ duḥkhakaramapi dharmatayā vidhānādyathā kriyate tathā
bhīṣmādibhiḥ saha yuddhaṃ duḥkhakaramapi tathā vidhānātkāryameva | tatratyo duḥkhānubhavastvāgantuko dharmasiddhatvātsoḍhavyaḥ | dharmājjñānodayena mokṣalābhe tūttaratra tasya nānuvṛttiśca jñānaniṣṭhā paripākaṃ vinaiva dharmatyāgastvanarthaheturiti | kaunteya bhārateti padābhyāmubhayakulaśuddhasya te dharmabhraṃśo nocita iti sūcyate ||14||

__________________________________________________________

Like what you read? Consider supporting this website: