Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino'nityāstāṃstitikṣasva bhārata ||14||

The Subodhinī commentary by Śrīdhara

nanu tānahaṃ na śocāmi, kintu tadviyogādiduḥkhabhājaṃ māmeveti cettatrāha mātrāsparśā iti | mīyante jāyante viṣayā ābhiriti mātrā indriyavṛttayaḥ, tāsāṃ sparśā viṣayeṣu sambaddhāḥ, te śītoṣṇādipradā bhavanti | te tu āgamāpāyitvādanityā asthirāḥ | atastān titikṣasva sahasva | yathā jalātapādisaṃsargāstattatkālakṛtāḥ svabhāvataḥ śītoṣṇādi prayacchanti evamiṣṭasaṃyogaviyogā api sukhaduḥkhāni prayacchanti, teṣāṃ cāsthiratvātsahanaṃ tava dhīrasyocitaṃ na tu tannimittaharṣaviṣādapāravaśyamityarthaḥ
||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu satyameva tattvam | tadapyavivekino mama mana evānarthakāni vṛtahiva śokamohavyāptaṃ duḥkhayatīti | tatra na kevalamekaṃ mana evāpi tu manaso vṛttayo'pi sarvāstvagādīndriyarūpāḥ svaviṣayānanubhāvyānarthakāriṇya ityāha mātrā indriyagrāhyaviṣayāsteṣāṃ sparśā anubhavāḥ | śītoṣṇetyāgamāpāyina iti yadeva śītalajalādikamuṣṇakāle sukhadam | tadeva śītakāle duḥkhadamato'niyatatvādāgamāpāyitvācca tān viṣayānubhavān titikṣasva sahasva | teṣāṃ sahanameva śāstravihito dharmaḥ | nahi māghe māsi jalasya duḥkhatvabuddhyaiva śāstre vihitaḥ snānarūpo dharmastyajyate
| dharma eva kāle sarvānarthanivartako bhavati | evameva ye putrabhrātrādyotpattikāle dhanādyupārjanakāle ca sukhadāsta eva mṛtyukāle duḥkhadā āgamāpāyino'nityāstānapi titikṣasva | na tu tadanurodhena yuddharūpaḥ śāstravihitaḥ svadharmastyājyo vihitadharmānācaraṇaṃ khalu kāle mahānarthakṛdeveti bhāvaḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhīṣmādayo mṛtāḥ kathaṃ bhaviṣyantīti tadduḥkhanimittaḥ śoko mābhūt | tadvicchedaduḥkhanimittastu me manaprabhṛtīni pradahantīti cettatrāha mātreti | mātrāstvagādīndriyavṛttayaḥ mīyante paricchidyante viṣayā abhiriti vyutpatteḥ | sparśāstābhirviṣayāṇāmanubhavānte khalu śītoṣṇasukhaduḥkhadā bhavanti | yadeva śītalamudakaṃ grīṣme sukhadaṃ tadeva hemante duḥkhadamityato'niyatatvādāgamāpāyitvāccānityānasthirāṃstān titikṣasva sahasva | etaduktaṃ bhavati māghasnānaṃ duḥkhakaramapi dharmatayā vidhānādyathā kriyate tathā
bhīṣmādibhiḥ saha yuddhaṃ duḥkhakaramapi tathā vidhānātkāryameva | tatratyo duḥkhānubhavastvāgantuko dharmasiddhatvātsoḍhavyaḥ | dharmājjñānodayena mokṣalābhe tūttaratra tasya nānuvṛttiśca jñānaniṣṭhā paripākaṃ vinaiva dharmatyāgastvanarthaheturiti | kaunteya bhārateti padābhyāmubhayakulaśuddhasya te dharmabhraṃśo nocita iti sūcyate ||14||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: