Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kārpaṇyadoṣopahatasvabhāvaḥ
pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ |
yacchreyaḥ syānniścitaṃ brūhi tanme
śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam ||7||

The Subodhinī commentary by Śrīdhara

upadeśagrahaṇe svādhikāraṃ sūcayati kārpaṇyetyādi | arthātkārpaṇyadoṣopahatasvabhāvaḥ etān hatvā kathaṃ jīviṣyāma iti kārpaṇyaṃ dosaśca svakulakṣayakṛtaḥ, tābhyāmupahato'bhibhūtaḥ svabhāvaḥ śauryādilakṣaṇo yasya so'haṃ tvāṃ pṛcchāmi, tathā dharme saṃmūḍhaṃ ceto yasya saḥ | yuddhaṃ tyaktvā bhikṣāṭanamapi kṣatriyasya dharmo'dharmo veti sandigdhacittaḥ sannityarthaḥ | ato me yanniścitaṃ śreyaḥ yuktaṃ syāttadbrūhi | kiṃ ca te'haṃ śiṣyaḥ śāsanārhaḥ
| atastvāṃ prapannaṃ śaraṇāgataṃ māṃ śādhi śikṣaya ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

gurūpasadanamidānīṃ pratipādyate samadhigatasaṃsāradoṣajātasyātitarāṃ nirviṇṇasya vidhivadgurumupasannasyaiva vidyāgrahaṇe'dhikārāt | tadevaṃ bhīṣmādisaṃkaṭavaśāt | vyutthāyātha bhikṣācaryaṃ caranti [BAU 3.5.1] iti śrutisiddhabhikṣācarye'rjunasyābhilāṣaṃ pradarśya vidhivadgurūpasattimapi tatsaṅkaṭavyājenaiva darśayati kārpaṇyeti |

yaḥ svalpāmapi cittakṣatiṃ na kṣamate sa kṛpaṇa iti loke prasiddhaḥ | tadvidhatvādakhilo'nātmavidaprāptapuruṣārthatayā kṛpaṇo bhavati | yo etadakṣaraṃ gārgyaviditvā asmāllokātpraiti sa kṛpaṇa [BAU 3.8.10] iti śruteḥ | tasya bhāvaḥ kārpaṇyamanātmādhyāsavattvaṃ tannimitto'smin janmanyeta eva madīyāsteṣu hateṣu kiṃ jīvitenetyabhiniveśarūpo mamatālakṣaṇo doṣastenopahatastiraskṛtaḥ svabhāvaḥ kṣātro yuddhodyogalakṣaṇo yasya sa tathā | dharme viṣaye nirṇāyakapramāṇaādarśanātsaṃmūḍhaṃ kimeteṣāṃ vadho dharmaḥ kimetatparipālanaṃ
dharmaḥ | tathā kiṃ pṛthvīparipālanaṃ dharmaḥ kiṃ yathāvasthito'raṇyanivāsa eva dharma ityādisaṃśayairvyāptaṃ ceto yasya sa tathā | na caitadvidmaḥ kataranno garīya ityatra vyākhyātametat | evaṃvidhaḥ sannahaṃ tvā tvāmidānīṃ pṛcchāmi śreya ityanuṣaṅgaḥ |

ato yanniścitamaikāntikamātyantikaṃ ca śreyaḥ paramapumarthabhūtaṃ phalaṃ syāttanme mahyaṃ brūhi | sādhanānantaramavaśyambhāvitvamaikāntikatavaṃ, jātasyāvināśa ātyantikatvam | yathā hyauṣadhe kṛte kadācidroganivṛttirna bhavedapi jātāpi ca roganivṛttiḥ punarapi rogotpattyā vināśyate | evaṃ kṛte'pi yāge pratibandhavaśātsvargo na bhavedapi jāto'pi svargo duḥkhākrānto naśyati ceti naikāntikatvamātyantikatvaṃ tayoḥ | taduktam

duḥkhatrayābhighātājjijñāsā tadapaghātake hetau |
dṛṣṭe sāpārthā cennaikāntātyantato'bhāvāt || (Sa.K. 1) iti |
dṛṣṭavadānuśravikaḥ sa hyavaiśuddhikṣayātiśayayuktaḥ |
tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt || (Sa.K. 1) iti |

nanu tvaṃ mama sakhā na tu śiṣyo'ta āha śiṣyaste'hamiti | tvadanuśāsanayogyatvādahaṃ tava śiṣya eva bhavāmi na sakhā nyūnajñānatvāt | atastvāṃ prapannaṃ śaraṇāgataṃ māṃ śādhi śikṣaya karuṇayā na tvaśiṣyatvaśaṅkayopekṣaṇīyo'hamityarthaḥ | etena tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭham [ṃuṇḍU 1.2.11], bhṛgurvai vāruṇiḥ | varuṇaṃ pitaramupasasāra | adhīhi bhagavo brahmeti [TaittU 3.1] ityādigurūpasattipratipādakaḥ śrutyartho darśitaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tarhi sopapattikaṃ śāstrārthaṃ tvameva bruvāṇaḥ kṣatriyo bhūtvā bhikṣāṭanaṃ niścinoṣi tarhyalaṃ maduktyeti tatrāha kārpaṇyeti | svābhāvikasya śauryasya tyāga eva me kārpaṇyam | dharmasya sūkṣmā gatirityato dharmavyavasthāyāmapyahaṃ mūḍhabuddhirevāsmi | atastvameva niścitya śreyo brūhi |

nanu madvācastvaṃ paṇḍatamānitvena khaṇḍayasi cet, kathaṃ brūyām ? tatrāha śiṣyaste'hamasmi | nātaṃ paraṃ vṛthā khaṇḍayāmīti bhāvaḥ ||7||
baladevaḥ atha tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭham [ṃuṇḍU 1.2.11], ācāryavān puruṣo veda [Chā 6.14.2] ityādi śrutisiddhāṃ gurūpasattiṃ darśayati kārpaṇyeti | yo etadakṣaraṃ gārgyaviditvā asmāllokātpraiti sa kṛpaṇa [BAU 3.8.10] iti śravaṇādabrahmavittvaṃ kārpaṇyam | tena hetunā yo doṣo yāneva hatveti bandhuvargamamatālakṣaṇastenopahatasvabhāvo yuddhaspṛhālakṣaṇaḥ svadharmo yasya saḥ | dharme saṃmūḍhaṃ kṣatriyasya me yuddhaṃ svadharmastadvihāya bhikṣāṭanaṃ vetyevaṃ sandihānaṃ ceto yasya saḥ
| īdṛśaḥ sannahaṃ tvāmidānīṃ pṛcchāmi tasmānniścitaṃ ekāntikaṃ ātyantikaṃ yanme śreyaḥ syāttattvaṃ brūhi | sādhanottaramavaśyaṃbhāvitvaṃ aikāntikatvaṃ, bhūtasyāvināśitvaṃ ātyantikatvam |

nanu śaraṇāgatasyopadeśaḥ tadvijñānārthaṃ sa gurumevābhigacchetityādiśruteḥ | sakhāyaṃ tvāṃ kathamupadiśāmīti cettatrāha śiṣyaste'hamiti | śādhi śikṣaya ||7||

__________________________________________________________

Like what you read? Consider supporting this website: