Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

klaibyaṃ sma gamaḥ pārtha naitattvayyupapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa ||3||

The Subodhinī commentary by Śrīdhara

klaibyaṃ sma gama iti | tasmāthe pārtha ! klaibyaṃ kātaryaṃ sma gamaḥ | na prāpnuhi | yatastvayi etannopapadyate yogyaṃ na bhavati | kṣudraṃ tucchaṃ hṛdayadaurbalyaṃ kātaryaṃ yuddhāya uttiṣṭha, he parantapa śatrutāpana ! ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bandhusenāvekṣaṇajātenādhairyeṇa dhanurapi dhārayitumaśaknuvatā mayā kiṃ kartuṃ śakyamityata āha klaibyamiti | klaibyaṃ klībbhāvamadhairyamojastejaādibhaṅgarūpaṃ sma gamo | he pārtha pṛthātanaya! pṛthayā devaprasādalabdhe tattanayamātre vīryātiśayasya prasiddhatvātpṛthātanayatvena tvaṃ klaibyāyogya ityarthaḥ | arjunatvenāpi tadayogyatvamāha naitaditi | tvayi arjune sākṣānmaheśvareṇāpi saha kṛtāhave prakhyātamahāprabhāve nopapadyate na yujyata etatklaibyamityasādhāraṇyena tadayogyatvanirdeśaḥ |

nanu na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ iti pūrvameva mayoktamityāśaṅkyāha kṣudramiti | hṛdayadaurbalyaṃ manaso bhramaṇādirūpamadhairyaṃ kṣudratvakāraṇatvātkṣudraṃ sunirasanaṃ tyaktvā vivekenāpanīyottiṣṭha yuddhāya sajjo bhava | he parantapa ! paraṃ śatruṃ tāpayatīti tathā saṃbodhyate hetugarbham ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

klaibyaṃ klībdharmaṃ kātaryam | he pārtheti tvaṃ pṛthāputraḥ sannapi gacchasi | tasmānmā sma gamaḥ, prāpnuhi, anyasmin kṣatrabandhau varamidamupapadyatām, tvayi matsakhau tu nopayujyate |

nanvidaṃ śauryābhāvalakṣaṇaṃ klaibyaṃ śaṅkiṣṭhāḥ | kintu bhīṣmadroṇādiguruṣu dharmadṛṣṭyā viveko'yaṃ dhārtarāṣṭreṣu tu durbaleṣu madastrāghātamāsādya martumudyateṣu dayaiveyamiti tatrāha kṣudramiti | naite tava vivekadaye, kintu śokamohāveva | tau ca manaso daurbalyavyañjakau | tasmāthṛdayadaurbalyamidaṃ tyaktvā uttiṣṭha | he parantapa ! parān śatrūn tāpayan yudhyasva ||3||

The Gītābhūṣaṇa commentary by Baladeva

nanu bandhukṣayādhyavasāyadoṣātprakampitena mayā kiṃ bhāvyamiti cettatrāha klaibyamiti | he pārtha ! devarājaprasādātpṛthāyāmutpanna ! klaibyaṃ kātaryaṃ sma gamaḥ prāpnuhi | tvayi viśvavijetari matsakhe'rjune kṣatrabandhāvivaitadīdṛśaṃ klaibyaṃ nopayujyate |

nanu na me śauryābhāvarūpaṃ klaibyaṃ kintu bhīṣmādiṣu pūjyeṣu dharmabuddhyā viveko'yaṃ duryodhanādiṣu bhrātṛṣu macchastraprahāreṇa mariṣyatsu kṛpeyamiti cettatrāha kṣudramiti | naite tava vivekakṛpe, kintu kṣudraṃ laghiṣṭhaṃ hṛdayadaurbalyameva | tasmāttattyaktvā yuddhāyottiṣṭha sajjībhava | he parantapa ! śatrutāpaneti śatruhāsapātratāṃ gāḥ ||3||

__________________________________________________________

Like what you read? Consider supporting this website: