Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saṃjaya uvāca
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam |
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||1||

The Subodhinī commentary by Śrīdhara

dvitīye śokasaṃtaptamarjunaṃ brahmavidyayā | pratibodhya hariścakre sthitaprajñasya lakṣaṇam | tataḥ kiṃ vṛttamityapekṣāyāṃ sañjaya uvāca taṃ tathetyādi | aśrubhiḥ pūrṇe ākule īkṣaṇe yasya taṃ tathā, uktaprakāreṇa visamarjunaṃ prati madhusūdana idaṃ vākyamuvāca ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

ahiṃsā paramo dharmo bhikṣāśanaṃ cetyevaṃlakṣaṇayā buddhyā yuddhavaimukhyamarjunasya śrutvā svaputrāṇāṃ rājyamapracalitamavadhārya svasthahṛdayasya dhṛtarāṣṭrasya harṣanimittāṃ tataḥ kiṃ vṛttamityākāṅkṣāmapaninīṣuḥ saṃjayastaṃ pratyuktavānityāha vaiśampāyanaḥ |

kṛpā mamaita iti vyāmohanimittaḥ snehaviśeṣaḥ | tayāviṣṭaṃ svabhāvasiddhyā vyāptam | arjunasya karmatvaṃ kṛpāyāśca kartṛtvaṃ vadatā tasyā āgantukatvaṃ vyudastam | ataeva viṣīdantaṃ snehaviṣayībhūtasvajanavicchedāśaṅkānimittaḥ śokāparaparyāyaścittavyākulībhāvo viṣādastaṃ prāpnuvantam | atra viṣādasya karmatvenārjunasya kartṛtvena ca tasyāgantukatvaṃ sūcitam |

ataeva kṛpāviṣādavaśādaśrubhiḥ pūrṇe ākule darśanākṣame cekṣaṇe yasya tam | evamaśrupātavyākulībhāvākhyakāryadvayajanakatayā paripoṣaṃ gatābhyāṃ kṛpāviṣādābhyāmudvignaṃ tamarjunamidaṃ sopapattikaṃ vakṣyamāṇaṃ vākyamuvāca na tūpekṣitavān | madhusūdana iti | svayaṃ duṣṭanigrahakartārjunaṃ pratyapi tathaiva vakṣyatīti bhāvaḥ ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


ātmānātmavivekena śokamohatamo nudan |
dvitīye kṛṣṇacandro'tra proce muktasya lakṣaṇam ||1||

The Gītābhūṣaṇa commentary by Baladeva


dvitīye jīvayāthātmyajñānaṃ tatsādhanaṃ hariḥ |
niṣkāmakarma ca proce sthitaprajñasya lakṣaṇam ||

evamarjunavairāgyamupaśrutya svaputrarājyābhraṃśāśayā hṛṣyantaṃ dhṛtarāṣṭramālakṣya sañjaya uvāca taṃ tatheti | madhusūdana iti tasya śokamapi madhuvannihaniṣyatīti bhāvaḥ ||1||

__________________________________________________________

Like what you read? Consider supporting this website: