Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||37||
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||38||

The Subodhinī commentary by Śrīdhara

nanu tavaiteṣāmapi bandhuvadhadoṣe samāne sati yathaivaite bandhuvadhadoṣamaṅgīkṛtyāpi yuddhe pravartate | tathaiva bhavānapi pravartatāṃ kimanena viṣādenetyata āha yadyapīti dvābhyām | rājyalobhenopahataṃ bhraṣṭavivekaṃ ceto yeṣāṃ te ete duryodhanādayo yadyapi doṣaṃ na paśyanti, tathāpi asmābhirdoṣaṃ prapaśyadbhirasmātpāpātnivartituṃ kathaṃ na jñeyaṃ nivṛttāveva buddhiḥ kartavyetyarthaḥ ||3738||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvete tarhi kathaṃ yuddhe vartante | tatrāha yadyapīti ||3738||

The Gītābhūṣaṇa commentary by Baladeva

nanu āhūto na nivarteta dyūtādapi raṇādapi viditaṃ kṣatriyasyeti kṣatradharmasmaraṇāttairāhūtānāṃ bhavatāṃ yuddhe pravṛttiryukteti cettatrāha yadyapīhi dvābhyām | pāpe pravṛttau lobhasteṣāṃ heturasmākaṃ tu lobhavirahānna tatra pravṛttiriti | iṣṭasāvadhānatājñānaṃ khalu pravartakam | iṣṭaṃ cāniṣṭānanubandhivācyam | yaduktam

phalato'pi ca yatkarma nānārthenānubadhyate |
kevalaprītihetutvāttaddharmiti kathyate || iti |

tathā ca śyenenābhicaran yajeta ityādi śāstrokte'pi śyenādāvivāniṣṭānubandhitvādyuddhe'sminnaḥ pravṛttirna yukteti | āhūta ityādi śāstraṃ tu kulakṣayadoṣaṃ vinā bhūtaviṣayaṃ bhāvi | he janārdaneti prāgvat ||3738||

__________________________________________________________

Like what you read? Consider supporting this website: