Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na ca śreyo'nupaśyāmi hatvā svajanamāhave |
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca ||31||

The Subodhinī commentary by Śrīdhara

kiṃ ca na cetyādi | āhave yuddhe svajanaṃ hatvā śreyaḥ phalaṃ na paśyāmi | vijayādikaṃ phalaṃ kiṃ na paśyasīti cettatrāha na kāṅkṣa iti ||31||

The Sārārthavarṣiṇī commentary by Viśvanātha

śreyo na paśyāmīti dvāvimau puruṣau loke sūryamaṇḍalabhedinau | parivrāḍyogayuktaśca raṇe cābhimukhe hataḥ || ityādinā hatasyaiva śreyovidhānāt | hantustu na kimapsukṛtam | nana dṛṣṭaṃ phalaṃ yaśo rājyaṃ vartate yuddhasyetyata āha na kāṅkṣa iti ||31||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ tattvajñānapratikūlaṃ śokamuktvā tatpratikūlāṃ viparītabuddhimāha na ceti | āhave svajanaṃ hatvā śreyo naiva paśyāmīti | dvāvimau puruṣau loke sūryamaṇḍalabhedinau | parivrāḍyogayuktaśca raṇe cābhimukhe hataḥ || ityādinā hatasya śreyaḥsmaraṇāthanturme na kiñcicchreyaḥ | asvajanamiti cchedaḥ asvajanavadhe'pi śreyaso'bhāvātsvajanavadhe punaḥ kutastarāṃ tadityarthaḥ |

nanu yaśorājyalābho dṛṣṭaṃ phalamastīti cettatrāha na kāṅkṣa iti | rājyādispṛhāvirahādupāye vijaye mama pravṛttirna yuktā, randhane yathā bhojanechāvirahiṇaḥ | tasmādaraṇyanivasanamevāsmākaṃ ślāghyajīvanatvaṃ bhāvīti ||31||

__________________________________________________________

Like what you read? Consider supporting this website: