Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

aṣṭāvakra uvāca |
tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā |
tṛptaḥ svacchendriyo nityamekākī ramate tu yaḥ || 1 ||
[Analyze grammar]

na kadācijjagatyasmiṃstattvajño hanta khidyati |
yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam || 2 ||
[Analyze grammar]

na jātu viṣayāḥ ke'pi svārāmaṃ harṣayantyamī |
sallakīpallavaprītamivebhaṃ nimbapallavāḥ || 3 ||
[Analyze grammar]

yastu bhogeṣu bhukteṣu na bhavatyadhivāsitaḥ |
abhukteṣu nirākāṅkṣī tādṛśo bhavadurlabhaḥ || 4 ||
[Analyze grammar]

bubhukṣuriha saṃsāre mumukṣurapi dṛśyate |
bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ || 5 ||
[Analyze grammar]

dharmārthakāmamokṣeṣu jīvite maraṇe tathā |
kasyāpyudāracittasya heyopādeyatā na hi || 6 ||
[Analyze grammar]

vāñchā na viśvavilaye na dveṣastasya ca sthitau |
yathājīvikayā tasmāddhanya āste yathāsukham || 7 ||
[Analyze grammar]

kṛtārtho'nena jñānenetyevaṃ galitadhīḥ kṛtī |
paśyañchṛṇvanspṛśañjighrannaśnannāste yathāsukham || 8 ||
[Analyze grammar]

śūnyā dṛṣṭirvṛthā ceṣṭā vikalānīndriyāṇi ca |
na spṛhā na viraktirvā kṣīṇasaṃsārasāgare || 9 ||
[Analyze grammar]

na jāgarti na nidrāti nonmīlati na mīlati |
aho paradaśā kā'pi vartate muktacetasaḥ || 10 ||
[Analyze grammar]

sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ |
samastavāsanāmukto muktaḥ sarvatra rājate || 11 ||
[Analyze grammar]

paśyañchṛṇvanspṛśañjighrannaśnangṛhṇanvadanvrajan |
īhitā'nīhitairmukto mukta eva mahāśayaḥ || 12 ||
[Analyze grammar]

na nindati na ca stauti na hṛṣyati na kupyati |
na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ || 13 ||
[Analyze grammar]

sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam |
avihvalamanāḥ svastho mukta eva mahāśayaḥ || 14 ||
[Analyze grammar]

sukhe duḥkhe nare nāryāṃ saṃpatsu vipatsu ca |
viśeṣo naiva dhīrasya sarvatra samadarśinaḥ || 15 ||
[Analyze grammar]

na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā |
nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare || 16 ||
[Analyze grammar]

na mukto viṣayadveṣṭā na vā viṣayalolupaḥ |
asaṃsaktamanā nityaṃ prāptāprāptamupāśnute || 17 ||
[Analyze grammar]

samādhānāsamādhānahitāhitavikalpanāḥ |
śūnyacitto na jānāti kaivalyamiva saṃsthitaḥ || 18 ||
[Analyze grammar]

nirmamo nirahaṃkāro na kiñciditi niścitaḥ |
antargalitasarvāśaḥ kurvannapi na lipyate || 19 ||
[Analyze grammar]

manaḥprakāśasaṃmohasvapnajāḍyavivarjitaḥ |
daśāṃ kāmapi saṃprāpto bhavedgalitamānasaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 17

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: