Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

aṣṭāvakra uvāca |
ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ |
tathāpi na tava svāsthyaṃ sarvavismaraṇādṛte || 1 ||
[Analyze grammar]

bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te |
cittaṃ nirastasarvāśamatyarthaṃ rocayiṣyati || 2 ||
[Analyze grammar]

āyāsātsakalo duḥkhī nainaṃ jānāti kaścana |
anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim || 3 ||
[Analyze grammar]

vyāpāre khidyate yastu nimeṣonmeṣayorapi |
tasyālasyadhurīṇasya sukhaṃ nā'nyasya kasyacit || 4 ||
[Analyze grammar]

idaṃ kṛtamidaṃ neti dvandvairmuktaṃ yadā manaḥ |
dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet || 5 ||
[Analyze grammar]

virakto viṣayadveṣṭā rāgī viṣayalolupaḥ |
grahamokṣavihīnastu na virakto na rāgavān || 6 ||
[Analyze grammar]

heyopādeyatā tāvatsaṃsāraviṭapāṅkuraḥ |
spṛhā jīvati yāvadvai nirvicāradaśāspadam || 7 ||
[Analyze grammar]

pravṛttau jāyate rāgo nivṛttau dveṣa eva hi |
nirdvandvo bālavaddhīmānevameva vyavasthitaḥ || 8 ||
[Analyze grammar]

hātumicchati saṃsāraṃ rāgī duḥkhajihāsayā |
vītarāgo hi nirduḥkhastasminnapi na khidyati || 9 ||
[Analyze grammar]

yasyābhimāno mokṣe'pi dehe'pi mamatā tathā |
na ca jñānī na vā yogī kevalaṃ duḥkhabhāgasau || 10 ||
[Analyze grammar]

haro yadyupadeṣṭā te hariḥ kamalajo'pi vā |
tathāpi na tava svāsthyaṃ sarvavismaraṇādṛte || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 16

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: