Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

aṣṭāvakra uvāca |
yathātathopadeśena kṛtārthaḥ sattvabuddhimān |
ājīvamapi jijñāsuḥ parastatra vimuhyati || 1 ||
[Analyze grammar]

mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ |
etāvadeva vijñānaṃ yathecchasi tathā kuru || 2 ||
[Analyze grammar]

vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam |
karoti tattvabodho'yamatastyakto bubhukṣubhiḥ || 3 ||
[Analyze grammar]

na tvaṃ deho na te deho bhoktā kartā na vā bhavān |
cidrūpo'si sadā sākṣī nirapekṣaḥ sukhaṃ cara || 4 ||
[Analyze grammar]

rāgadveṣau manodharmau na manaste kadācana |
nirvikalpo'si bodhātmā nirvikāraḥ sukhaṃ cara || 5 ||
[Analyze grammar]

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
vijñāya nirahaṃkāro nirmamastvaṃ sukhī bhava || 6 ||
[Analyze grammar]

viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare |
tattvameva na sandehaścinmūrte vijvaro bhava || 7 ||
[Analyze grammar]

śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ |
jñānasvarūpo bhagavānātmā tvaṃ prakṛteḥ paraḥ || 8 ||
[Analyze grammar]

guṇaiḥ saṃveṣṭito dehastiṣṭhatyāyāti yāti ca |
ātmā na gantā nāgantā kimenamanuśocasi || 9 ||
[Analyze grammar]

dehastiṣṭhatu kalpāntaṃ gacchatvadyaiva vā punaḥ |
kva vṛddhiḥ kva ca vā hānistava cinmātrarūpiṇaḥ || 10 ||
[Analyze grammar]

tvayyanantamahāmbhodhau viśvavīciḥ svabhāvataḥ |
udetu vā'stamāyātu na te vṛddhirna vā kṣatiḥ || 11 ||
[Analyze grammar]

tāta cinmātrarūpo'si na te bhinnamidaṃ jagat |
ataḥ kasya kathaṃ kutra heyopādeyakalpanā || 12 ||
[Analyze grammar]

ekasminnavyaye śānte cidākāśe'male tvayi |
kuto janma kuto karma kuto'haṃkāra eva ca || 13 ||
[Analyze grammar]

yattvaṃ paśyasi tatraikastvameva pratibhāsase |
kiṃ pṛthagbhāsate svarṇātkaṭakāṅgadanūpuram || 14 ||
[Analyze grammar]

ayaṃ so'hamayaṃ nāhaṃ vibhāgamiti saṃtyaja |
sarvamātmeti niścitya niḥsaṃkalpaḥ sukhī bhava || 15 ||
[Analyze grammar]

tavaivājñānato viśvaṃ tvamekaḥ paramārthataḥ |
tvatto'nyo nāsti saṃsārī nāsaṃsārī ca kaścana || 16 ||
[Analyze grammar]

bhrāntimātramidaṃ viśvaṃ na kiñciditi niścayī |
nirvāsanaḥ sphūrtimātro na kiñcidiva śāmyati || 17 ||
[Analyze grammar]

eka eva bhavāmbhodhāvāsīdasti bhaviṣyati |
na te bandho'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara || 18 ||
[Analyze grammar]

mā saṃkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya |
upaśāmya sukhaṃ tiṣṭha svātmanyānandavigrahe || 19 ||
[Analyze grammar]

tyajaiva dhyānaṃ sarvatra mā kiñciddhṛdi dhāraya |
ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 15

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: