Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

janaka uvāca |
akiñcanabhavaṃ svāsthyaṃ kaupīnatve'pi durlabham |
tyāgādāne vihāyāsmādahamāse yathāsukham || 1 ||
[Analyze grammar]

kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate |
manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham || 2 ||
[Analyze grammar]

kṛtaṃ kimapi naiva syāditi saṃcintya tattvataḥ |
yadā yatkartumāyāti tatkṛtvā'se yathāsukham || 3 ||
[Analyze grammar]

karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ |
saṃyogāyogavirahādahamāse yathāsukham || 4 ||
[Analyze grammar]

arthānarthau na me sthityā gatyā na śayanena vā |
tiṣṭhangacchansvapantasmādahamāse yathāsukham || 5 ||
[Analyze grammar]

svapato nāsti me hāniḥ siddhiryatnavato na vā |
nāśollāsau vihāyāsmādahamāse yathāsukham || 6 ||
[Analyze grammar]

sukhādirūpā'niyamaṃ bhāveṣvālokya bhūriśaḥ |
śubhāśubhe vihāyāsmādahamāse yathāsukham || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 13

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: