Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

janaka uvāca kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ |
atha cintāsahastasmādevamevāhamāsthitaḥ || 1 ||
[Analyze grammar]

prītyabhāvena śabdāderadṛśyatvena cātmanaḥ |
vikṣepaikāgryahṛdaya evamevāhamāsthitaḥ || 2 ||
[Analyze grammar]

samādhyāsādivikṣiptau vyavahāraḥ samādhaye |
evaṃ vilokya niyamamevamevāhamāsthitaḥ || 3 ||
[Analyze grammar]

heyopādeyavirahādevaṃ harṣaviṣādayoḥ |
abhāvādadya he brahmannevamevāhamāsthitaḥ || 4 ||
[Analyze grammar]

āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam |
vikalpaṃ mama vīkṣyaitairevamevāhamāsthitaḥ || 5 ||
[Analyze grammar]

karmānuṣṭhānamajñānādyathaivoparamastathā |
budhvā samyagidaṃ tattvamevamevāhamāsthitaḥ || 6 ||
[Analyze grammar]

acintyaṃ cintyamāno'pi cintārūpaṃ bhajatyasau |
tyaktvā tadbhāvanaṃ tasmādevamevāhamāsthitaḥ || 7 ||
[Analyze grammar]

evameva kṛtaṃ yena sa kṛtārtho bhavedasau |
evameva svabhāvo yaḥ sa kṛtārtho bhavedasau || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 12

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: