Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

aṣṭāvakra uvāca |
bhāvābhāvavikāraśca svabhāvāditi niścayī |
nirvikāro gatakleśaḥ sukhenaivopaśāmyati || 1 ||
[Analyze grammar]

īśvaraḥ sarvanirmātā nehānya iti niścayī |
antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate || 2 ||
[Analyze grammar]

āpadaḥ saṃpadaḥ kāle daivādeveti niścayī |
tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati || 3 ||
[Analyze grammar]

sukhaduḥkhe janmamṛtyū daivādeveti niścayī |
sādhyādarśī nirāyāsaḥ kurvannapi na lipyate || 4 ||
[Analyze grammar]

cintayā jāyate duḥkhaṃ nānyatheheti niścayī |
tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ || 5 ||
[Analyze grammar]

nāhaṃ deho na me deho bodho'hamiti niścayī |
kaivalyamiva saṃprāpto na smaratyakṛtaṃ kṛtam || 6 ||
[Analyze grammar]

ābrahmastambaparyantamahameveti niścayī |
nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ || 7 ||
[Analyze grammar]

nānāścaryamidaṃ viśvaṃ na kiñciditi niścayī |
nirvāsanaḥ sphūrtimātro na kiñcidiva śāmyati || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 11

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: