Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

aṣṭāvakra uvāca |
avināśinamātmānamekaṃ vijñāya tattvataḥ |
tavātmajñānadhīrasya kathamarthārjane ratiḥ || 1 ||
[Analyze grammar]

ātmā'jñānādaho prītirviṣayabhramagocare |
śukterajñānato lobho yathā rajatavibhrame || 2 ||
[Analyze grammar]

viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare |
so'hamasmīti vijñāya kiṃ dīna iva dhāvasi || 3 ||
[Analyze grammar]

śrutvāpi śuddhacaitanyamātmānamatisundaram |
upasthe'tyantasaṃsakto mālinyamadhigacchati || 4 ||
[Analyze grammar]

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
munerjānata āścaryaṃ mamatvamanuvartate || 5 ||
[Analyze grammar]

āsthitaḥ paramādvaitaṃ mokṣārthe'pi vyavasthitaḥ |
āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā || 6 ||
[Analyze grammar]

udbhūtaṃ jñānadurmitramavadhāryātidurbalaḥ |
āścaryaṃ kāmamākāṅkṣetkālamantamanuśritaḥ || 7 ||
[Analyze grammar]

ihāmutra viraktasya nityānityavivekinaḥ |
āścaryaṃ mokṣakāmasya mokṣādeva vibhīṣikā || 8 ||
[Analyze grammar]

dhīrastu bhojyamāno'pi pīḍyamāno'pi sarvadā |
ātmānaṃ kevalaṃ paśyanna tuṣyati na kupyati || 9 ||
[Analyze grammar]

ceṣṭamānaṃ śarīraṃ svaṃ paśyatyanyaśarīravat |
saṃstave cāpi nindāyāṃ kathaṃ kṣubhyenmahāśayaḥ || 10 ||
[Analyze grammar]

māyāmātramidaṃ viśvaṃ paśyanvigatakautukaḥ |
api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ || 11 ||
[Analyze grammar]

niḥspṛhaṃ mānasaṃ yasya nairāśye'pi mahātmanaḥ |
tasyātmajñānatṛptasya tulanā kena jāyate || 12 ||
[Analyze grammar]

svabhāvādeva jānāno dṛśyametanna kiñcana |
idaṃ grāhyamidaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ || 13 ||
[Analyze grammar]

antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ |
yadṛcchayā'gato bhogo na duḥkhāya na tuṣṭaye || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 3

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: