Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha kuryādvayasthasya chinnāṃ śuddhasya nāsikām||59||
chindyānnāsāsamaṃ patraṃ tattulyaṃ ca kapolataḥ||60||

tvaṅmāṃsaṃ nāsikāsanne rakṣaṃstattanutāṃ nayet||60||
sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā||61||

nāsācchede'tha likhite parīvartyopari 5

tvacam||61||
kapolavadhraṃ sandadhyātsīvyennāsāṃ ca yatnataḥ||62||

nāḍībhyāmutkṣipedantaḥ sukhocchvāsapravṛttaye||62||
āmatailena siktvā? pattaṅgamadhukāñjanaiḥ||63||

śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet||63||
tato madhughṛtābhyaktaṃ badhvā''acārikamādiśet||64||
jñātvā'vasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ||64||

chindyādrūḍhe'dhikaṃ māṃsaṃ nāsopāntācca carma tat||65||
sīvyettataśca suślakṣṇaṃ hīnaṃ saṃvardhayetpunaḥ||65||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atheti maṅgale| kṛtamaṅgalasya vayasthasya-taruṇasya, śuddhasya nāsikāṃ chinnāṃ kuryāt| katham? ityāhanāsātulyaṃ patraṃ chindyāt| tena-patreṇa, tulyaṃ kapolācchindyāt| nāsikātulye deśe tvacaṃ māṃsaṃ ca rakṣan tat-patraṃ, tanutāṃ nayet| anantaraṃ sūcyā sevinyā picuyuktayā gaṇḍaṃ sīvyet| atha nāsāchede likhite tattvacamuparivartya kapolavadhraṃ sandadhyāt| nāsāṃ ca yatnena sīvyet| antaḥ-madhye, nāsikāṃ nāḍībhyāmutkṣipet sukhocchvāsapravartanāya| tata āmatailena siktvā pattaṅgamadhukāñjanairavacūrṇayet| anyairapisirāvyadhavidhyuktaiḥ śoṇitasthāpanaiḥ (hṛ. sū. a. 27|48), suślakṣṇaiścūrṇairavacūrṇayet| anantaraṃ mākṣikaghṛtābhyāmabhyaktaṃ badhvā, ācārikaṃ-snehavidhyuktaṃ, ādiśet| avasthāntaraṃ ca jñātvā sadyovraṇapratiṣedhavidhiṃ kuryāt| tato rūḍhe satyadhikaṃ māṃsaṃ tacca nāsāsamīpādadhikaṃ carma chindyāt| anantaraṃ sīvyet| tataḥ suślakṣṇaṃ ca kṛtvā punaḥ sīvyet| hīnaṃ ca vardhayet| §21169

Like what you read? Consider supporting this website: