Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ajakāṃ pāṛśvato vidhvā sūcyā visrāvya codakam||55||
samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet||55||
vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca||56||

saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire||56||
snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā||57||

tathā'pi punarādhmāne bhedacchedādikāṃ kriyām||57||
yuktyā kuryādyathā nāticchedena syānnimajjanam||11||

stīkṣṇāñjanairdṛk satataṃ prayuktaiḥ||11|| 1/2||11||
sthāne sandhisitāsitarogapratiṣedho nāmaikādaśo'dhyāyaḥ||11||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ajakāṃ pārśvataḥ sūcyā vidhvā jalaṃ ca niḥsrāvyānantaramaṅguṣṭhena samaṃ vasārdreṇa-vasayā dravīkṛtya, vraṇaṃ gomāṃsacūrṇena pūrayet| baddhaṃ baddhaṃ vimucya sa saptarātrād vraṇe rūḍhe sati tathā kṛṣṇabhāge same sthite sati snehāñjanaṃ ca kartavyam| kṣīraghṛte ca nasyam| evamapi kṛte punarādhmāne sati bhedacchedādikāṃ kriyāṃ yuktyā kuryāt| yathā'ticchedena dṛṣṭernimajjanaṃ na syāt| sa0-śukreṣu ca nityaṃ ghṛtaṃ yathāyogaṃ pakvaṃ pānādau vidadhyāt| kim? ityāhatathā ghṛtapānasecanena labdhabalā dṛgantaḥ pratataṃ prayuktaistīkṣṇāñjanairna hīyate-na hāniṃ yāyāditi| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī-kāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne sandhisitā-sitarogapratiṣedho nāmaikādaśo'dhyāyaḥ samāptaḥ|| 11||

6.12

Like what you read? Consider supporting this website: