Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

uttānasyetarat svinnaṃ sasindhūtthena cāñjitam||14||
rasena bījapūrasya nimīlyākṣi vimardayet||14||
itthaṃ saṃroṣitākṣāsya pracale'rmādhimāṃsake||15||

dhṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ||15||
apāṅgamīkṣamāṇasya vṛddh'armaṇi kanīnakāt||16||

valī syādyatra tatrārma baḍiśenāvalambitam||16||
nātyāyataṃ mucuṇḍyā sūcyā sūtreṇa tataḥ||17||

samantānmaṇḍalāgreṇa mocayedatha mokṣitam||17||
kanīnakamupānīya caturbhāgāvaśeṣitam||18||

chindyātkanīnakaṃ rakṣedvāhinīścāśruvāhinīḥ||18||
kanīnakavyadhādaśru nāḍī cākṣṇi pravartate||19||
vṛddhe'rmaṇi tathā'pāṅgātpaśyato'sya kanīnakam||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

uttānasya puṃso vāmadakṣiṇayoritarat-ekamakṣi, svinnaṃkṛtasvedaṃ ca, tathā bījapūrarasena saindhavānvitenāñjitaṃ nimīlyasthagayitvā, vimardayet-malayet| anena prakāreṇa saṃroṣitākṣasyasato'rmādhimāṃse pracale sati mūrdhni niścalaṃ ghṛtasya vartmanośca viśeṣeṇa ghṛtasya kanīnakādarmaṇi vṛddhe satyapāṅgaṃ paśyato yatra valī syāt tatrārma baḍiśenāvalambitaṃ nātyāyataṃnātidīrghaṃ yathābhavatitathā'valambitam| tataḥ-anantaraṃ, mucuṇḍyā sūcyā sūtreṇa mocayet| atha mokṣitaṃ ca viccheditaṃ ca sat kanīnakamupānīya caturbhāgāvaśeṣitaṃ maṇḍalāgrena chindyāt| vyavahitānāmapi padānāmarthayogyatāvaśādeva sambandho'tra yojyaḥ| kanīnakaṃ rakṣet| kanīnakavyadhādaśru nāḍī cākṣṇi pravartate| apāṅgapradeśāccārmaṇi vṛddhe tathā kanīnakaṃ vīkṣamāṇasya chindyāt|

Like what you read? Consider supporting this website: