Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nivāte'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ||3||
bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā||3||
nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulīdhṛtam||4||

na sraṃsate calati vartmaivaṃ sarvatastataḥ||4||
maṇḍalāgreṇa tattiryak kṛtvā śastrapadāṅkitam||5||
likhettenaiva patrairvā śākaśophālikādijaiḥ||5||
phenena toyarāśervā picunā pramṛjannasṛk||6||

sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet||6||
yathāsvamuktairanu ca prakṣālyoṣṇena vāriṇā||7||
ghṛtena siktamabhyaktaṃ badhnīyānmadhusarpiṣā||7||

ūrdhvādhaḥ karṇayordattvā piṇḍīṃ ca yavasaktubhiḥ||8||
dvitīye'hani muktasya pariṣekaṃ yathāyatham||8||
kuryāccaturthe nasyādīn muñcedevāhni pañcame||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nivāte sthāne āptairadhiṣṭhitasya-kṛtāśrayasya, tathā śuddhasyavamanavirecanādinā, uttānaṃ nityaṃ śete tasya vartma vāsasā koṣṇāmbunā taptena sveditaṃ sannirbhujya-kuṭilīkṛtya, vastrāntaritaṃ vāmāṅguṣṭhāṅgulībhyāṃ dhṛtamevaṃ na sraṃsate| na calati sarvataḥ| anantaraṃ tadvartma tiryaṅ maṇḍalāgreṇa śastrapadāṅkitaṃ kṛtvā tenaiva śastreṇa śākādipatrairvā samudraphenena likhet| kiṃ kurvan? picunā-karpaṭādiyojitena, raktaṃ pramṛjan| rakte sthite-avahati, sulikhitaṃ tadvartma jñātvā sakṣaudrairyathāsvaṃ kathitaiḥ saindhavādibhiḥ pratisārayet| paścāccoṣṇena vāriṇā prakṣālya sarpiṣā siktamanantaramabhyaktaṃ madhusarpiṣā ūrdhvādhaḥ karṇayoryavasaktubhiḥ piṇḍīṃ ca dattvā'vabadhnīyāt| dvitīye divase muktasya vartmano yathāsvaṃ pariṣekaṃ kuryāt| caturthe divase nasyādīn kuryāt| pañcame divase muñcedevanānyatkiñcitkuryāt|

Like what you read? Consider supporting this website: