Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prakṣipyāsalile kūpe śoṣayedvā bubhukṣayā||47||
āśvāsayetsuhṛttaṃ vākyairdharmārthasaṃhitaiḥ||47||
bṛyādiṣṭavināśaṃ darśayedadbhutāni ||48||
baddhaṃ sarṣapatailāktaṃ nyasedvottānamātape||48||

kapikacchvā'thavā taptairlohatailajalaiḥ spṛśet||49||
kaśābhistāḍayitvā baddhaṃ śvabhre viniḥkṣipet||49||
athavā vītaśastrāśmajane saṃtamase gṛhe||50||

sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhairgajaiśca tam||50||
(trāsayecchastrahastairvā kirātārātitaskaraiḥ||51||

) athavā rājapuruṣā bahirnītvā susaṃyatam||51||
bhāpayeyurvadhenainaṃ tarjayanto nṛpājñayā||51||
dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam||52||
tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ||52||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athavā jalavarjite kūpe prakṣipya kṣudhā śoṣayet| athavā taṃ-unmādavantaṃ, suhṛt dharmārthayutairvākyairāśvāsayetsāntvayet| athavā'sya putrādervināśaṃ-vighātaṃ, taṃ brūyāt| adbhutāni taṃ darśayet| athavā kaṭutailenābhyaktaṃ badhvā tamuttānaṃ kṛtvā''atape nyaset| kapikacchvā, athavā taptairlohādibhiḥ| athavā carmakaśābhirahatya baddhaṃ santamavaṭe viniḥkṣipet| śastrādivarjite tvagāre('andhakāre) bhavane badhvā vinikṣipet| nanu ca, ekasya śūnyagṛhe sthitirunmādasya nidānamuktam| yacca yasya nidānaṃ tadeva tasya kathaṃ cikitsitaṃ syāt? naiṣadoṣaḥ| tadarthakāribheṣajatvāt| tadarthakāriṇi hi bheṣajeyadeva nidānaṃ tadevauṣadham| yathā,-tucchadagdhe'gnipratapanam, madātyaye madyapānamiti| tadvadihāpyavagantavyam| athavā samutpāṭitadaṃṣṭreṇa sarpeṇa bhāpayet, dāntairgajādibhirvā| rājapuruṣā bahirnītvā taṃ suṣṭu yantritaṃ kṛtvā rājājñayā tarjayanto vadhena bhāpayeyuḥ| yato dehaduḥkhabhayebhyaḥ sakāśāt paraṃ-atiśayena, prāṇabhayaṃ matam| tena-bhayena, itaścetaścittaṃ viplutamunmādinaḥ śamameti| §19591

Like what you read? Consider supporting this website: