Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śṛtaśītaṃ ca śītāmbuyuktamantarapānakam||71||
sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet||72||

triphalābadarīplakṣatvakkvāthapariṣecitam||72||
kāsīsarocanātutthamanohvālarasāñjanaiḥ||73||
lepayedamlapiṣṭairvā cūrṇitairvā'vacūrṇayet||73||

suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ||74||
sārivāśaṅkhanābhibhyāmasanasya tvacā'thavā||74||

rāgakaṇḍūtkaṭe kuryādraktasrāvaṃ jalaukasā||75||
sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake||75||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saha kṣaudreṇa vartate yattat sakṣaudram, sakṣaudram ca tat tārkṣyaśailaṃ ca, tena yuktaṃ śītāmbu, antaraṃ pānakaṃ ca hitam| kimbhūtam? śṛtaśītam| atra ca śītamātrasya śītatvenaiva labdhatvācchītāmbivatyatiśayārtham| evaṃ hi pittopaśāntirbhavati| ata eva ca tatsahitasya kaphasya śamanāya mākṣikarasāñjanayogo'tra kṛtaḥ| tena ca jalena vraṇaṃ lepayet| kimbhūtaṃ vraṇam? triphalādikvāthena pariṣecitaṃ santaṃ kāsīsādibhiramlapiṣṭairvā lepayet| athavā, etaireva cūrṇitairvraṇamavacūrṇayet| athavā madhukādibhiḥ supiṣṭairavacūrṇayet| sārivāśaṅkhanābhibhyāmavacūrṇayet| athavā, asanatvacā limpet| rāgakaṇḍvādhikye jalaukobhirasrasrāvaṃ kuryāt| jalaukasā "jātau" ityekavacanāt tasya prayogo na doṣāya, tathā sallakṣasya dṛṣtatvāt| sarvaṃ cikitsitaṃ pittavraṇatulyaṃ gudakuṭṭake śasyate|

Like what you read? Consider supporting this website: