Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ṣaḍvaṃśyastu marīcī syāt, ṣaṇmarīcyastu sarṣapaḥ||1||
taṇḍulaḥ sarṣapāstvaṣṭau, dhānyamāṣastu tau, yavaḥ||1||
tāvaṇḍikā caturbhistairmāṣakaḥ śāṇakastathā||25||
dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca, tau||25||

akṣam picuḥ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ||26||
karṣo biḍālapadakaṃ tindukaḥ pāṇimānikā||26||

śabdānyatvamabhinne'rthe śuktiraṣṭamikā picū||27||
palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā||27||
dve pale prasṛtastau dvāvañjalistau tu mānikā||28||

āḍhakaṃ bhājanaṃ kaṃso, droṇaḥ kumbho ghaṭo'rmaṇam||28||
tulā palaśataṃ, tāni viṃśatirbhāra ucyate||29||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dbau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaścetyatra śabdānyatvam, na tu tattvato bhedaḥ| tau dvau draṃkṣaṇāvakṣaṃ tathā picustathā pāṇitalaṃ tathā suvarṇaṃ tathā kavalagrahastathā karṣastathā biḍālapadaṃ tathā tindukastathā pāṇimānikā, ityatrābhinne'rthe śabdānekatvam| tathā dvau picū śaktistathā'ṣṭamikā, ityatrāpi śabdānyatvamarthasyaikye sati| palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā, ityatrāpi śabdānāṃ vailakṣaṇye sati nārthato bhedaḥ| dve pale prasṛta ityucyate| tau dvau prasṛtāvañjaliḥ kathyate| tau dvāvañjalī mānikā,-aṣṭau palānītyeva| āḍhakādīnāṃ śabdanāṃ svarūpato bhinnānāṃ nārthato bhedaḥ| tathaiva droṇādīnāṃ śabdānām| palaśataṃ tulā nigadyate| tāni-palaśatani, viṃśatirbhāra ucyate| kvāthādīnāṃ tūttamādimātrāḥ saṅgrahādavadhāryāḥ| saṅgrahe tvevaṃ paṭhyate (ka. a. 8)- "kvātho niryūhaḥ| tatra bhedyānyauṣadhānyaṇuśo bhedayitvā chedyāni ca chedayitvā prakṣālyodakena śucau rūkṣāyāmadhaḥpraliptāyāṃ tāmrāyomṛnmayādyanyatamāyāṃ sthālyāṃ samāvāpya bahvalpapānīyagrāhitāmauṣadhānāmākalayya yāvatā muktarasatā syāt tāvadudakamāsecayecchoṣayecca| [agrāvadhiśrayet| yāvanmātrodakadāne tathā tadavaśiṣṭatve ca tatra niyamasāmarthyāt kvāthyadravyaparimāṇasya| atreyatparimāṇāni dravyāṇi, udakamiyatpramāṇaṃ, tadavaśiṣṭatā ceyatpramāṇā, iti na niyamoktirevaṃvidhā vidyate| kiṃ tarhi? abhyūhanīyametatsarvamiti| atra vidhiḥ|] athāgnāvadhiśritya mahatyāsane sukhopaviṣṭaḥ sarvataḥ satatamavalokayan darvyā ca vighaṭṭayan mṛdunā ca paritaḥ samupagacchatā'nalena sādhayet| avatārya ca suparisrutaṃ yathārhasparśaṃ prayuñjīta| kṣīrādisahitaṃ ca dravyaṃ na samyaṅmuktarasaṃ bhavatīti vārikvāthapūrvakaṃ kṣīrādyaistadupadeśe'nupadagdhaṃ kvāthayet| śītasalilāplutaṃ tu niśāparyuṣitaṃ pūtaṃ śītaḥ kaṣāyaḥ| uṣṇāmbhasi kṣuṇṇābhiṣutaḥ pūtaḥ phāṇṭa iti| tatra samyagrasavīryādīnyauṣadhasya samīkṣya vyādhyāturādibalataśca niryāsādīnāṃ kalpanāṃ mātrāṃ ca saṃprayojayet| tathā ca kecidāhuḥ| mātrāyā na vyavasthā'sti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ| ālocya deśakālau ca bhaiṣajyamavacārayet|| [ evaṃ ca sarvamabhyūhyātra kartavyaṃ niścitaṃ kṛtvoktena vidhineti| ] etadevamupadiṣṭaṃ buddhimatāṃ jñānaprabodhāya| yathā tu sarve bhiṣajo vijñāsyanti tathaivopadekṣyata iti| niryāse madhyamā mātrā catuṣpalam| kalkacūrṇayoḥ karṣaḥ palatrayaṃ tadāloḍane| niryūhe bheṣajapalamudakārdhaprasthe'dhiśatya pādaśeṣamavatārayet| śītaphāṇṭayorauṣadhapalaṃ ṣaḍbhiścaturbhirambupalairāsutamiti|" iti| tathā śāṇaparimāṇasya pāṇitalavācakasya [ ca ] kimapi parimāṇaṃ noktaṃ yenāsau [ na ] paricchidyata iti na vācyam, saṅgrahe tatparimāṇasyoktatvāt| tatra hyevamuktam (saṃ.ka.a.8)-"ṣaḍvaṃśyo marīcī| tāḥ ṣaṭ marīcyaḥ sarṣapa ucyate| aṣṭau sarṣapāstaṇḍulaḥ| tau dvau taṇḍulāveko dhānyamāṣaḥ| tau dvau dhānyamāṣau yavaḥ| ataḥ paraṃ caturguṇavṛdhdyā'ṇḍikāmāṣakaśāṇakarṣapalakuḍavaprasthāḍhakadroṇavahāḥ kalpyante| [ evaṃ caturbhirmāṣakaiḥ śāṇasya parimāṇaṃ paricchidyate| ] dharaṇaṃ tu palasya daśamo bhāgaḥ| māṣakasya tu paryāyo hemaḥ| karṣasya ṣoḍaśikā| āḍhakasya tu paryāyāḥ kaṃsaḥ pātraṃ bhājanaṃ ca| droṇasya paryāyo nalvaṇaḥ, tathā armaṇaḥ, tathonmānaḥ, tathā ghaṭaḥ kumbhaḥ kalaśaśca| droṇadvayasya ca śūrpaḥ|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

saṃjñāntaramāha-dvau śāṇāviti| śāṇadvayasya vaṭakādayaścatastraḥ saṃjñāḥ| vaṭakadvayasyākṣādayo nava ṣoḍaśikā ca| paladvayasya prasṛtaḥ| prasṛtadvayasyāñjaliḥ kuḍavaśca| añjalidvayasya mānikā| āḍhakādayastistra ekārthāḥ| droṇādayaścatastraḥ [c]| palaśataṃ-tulā| viṃśatistu bhāraḥ| saṅgrahe tu (ka. a. 8)- "dharaṇaṃ tu palasya daśamo bhāgaḥ| māṣakasya paryāyo hemo dhānakaśca| paladvayasyāṣṭamānam| droṇadvayasya śūrpaḥ|"

iti| §18687

Like what you read? Consider supporting this website: