Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————————caturbhistu tato'param||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tataḥ-śītakaṣāyāt, aparaṃ-phāṇṭākhyaṃ prakṛtatvāt dravyasya pale caturbhirdravasya palaiḥ kuryāt| pañcavidhāyāṃ kaṣāyakalpanāyāṃ madhyamaṃ mānam| asmācca mānāt deśakālādīn samīkṣyonādhikabhāvo mātrāyāḥ svabuddhyā kalpyaḥ|5

Commentary: Aruṇadatta’s Sarvāṅgasundarā

phāṇṭasyāha-caturbhiriti| phāṇṭe dravyasya palaṃ dravasya catvāri palāni| anayoranavaśeṣyatvaṃ kvathanābhāvāt, yāvatpūtaṃ tāvatpeyam| atra tantrāntarokto viśeṣaḥ"karṣaścūrṇasya kalkasya guṭikānāṃ ca sarvaśaḥ| dravaśuktyā'valeḍhavyaḥ pātavyaśca caturdravaḥ| kvāthena cūrṇapānaṃ yattatra kvāthapradhānatā pravartate na tenātra cūrṇāpekṣī caturdravaḥ|| tena dvipale kvāthe cūrṇakarṣaḥ| mātrā kṣaudraghṛtādīnāṃ kalkakvātheṣu cūrṇavat| ādiśabdāt guḍatailaśarkarādīni| ṣoḍaśāṣṭacaturbhāgaṃ vātapittakaphārtiṣu| kṣaudraṃ kaṣāye dātavyaṃ viparītā tu śarkarā| ityeke|| uttamā syāt palaṃ mātrā tribhiścākṣaiśca madhyamā| jaghanyā palārddhena snehakvāthyauṣadheṣu ca| dīptānalamahākāyaṃ pāyayantyañjaliṃ jalam| anye tvarddhaṃ parityajya prasṛtiṃ tu cikitsakāḥ| kvāthatyāgamanicchantastvaṣṭabhāgāvaśeṣitam| pāraṃparyopadeśena vṛddhavaidyāḥ paladvayam|| syāddhitaḥ sādhito yūṣastvaṣṭādaśaguṇe jale| caturdaśaguṇe peyā yavāgūḥ ṣaṅguṇe jale|| śṛtaṃ pañcaguṇe bhaktaṃ vilepī ca caturguṇe| kvāthyadravyāñjaliṃ kṣuṇṇaṃ śrapayitvā jalāḍhake| arddhasthitena tenātra yavāgvādyupayojayet| vṛddhavaidyāḥ palaṃ dravyam grāhayantyāḍhake'mbhasi|| bheṣajasyātibāhulyāt kadācidarucirbhavet| yadapsu śataśītāsu ṣaḍaṅgādi prayujyate| karṣamātraṃ tatodravyaṃ sādhayetprāsthike'mbhasi| ardhasthitaṃ prayoktavyaṃ pānepeyādisaṃvidhau| karṣārdhaṃ kaṇāśuṇṭhyoḥ kalkadravyasya palam| vinīya pācayedyuktyā vāriprasthena cāparān| atra dvātriṃśatpalajale kvāthyasya karṣārddhaṃ karṣaḥ palaṃ tīkṣṇasaumyātisaumyatve sati, kaṇāśuṇṭyoriti ṣaḍaṅgādīti kalkatisaumyatve sati, kaṇāśuṇṭhyoriti ṣaḍaṅgādīti kalkadravyasyeti padaistīkṣṇādīnāṃ grahaṇāt yasya kalko'pyatisaumyatvāt pātuṃ śakyate kiṃ punaḥ kvāthastatkalkadravyasya| aparān-sārdhakarṣadvikarṣādīn, yuktyā-tīkṣṇādyavāntaraviśeṣaparyālocanayā, pācayet| āḍhake'ñjaliḥ palaṃ vetyetata prasthe palaṃ kārṣo vetyanena gatārthamapyaruciryathā na syāt tathā kalpyamityevamarthamuktam| dravyādaṣṭaguṇaṃ kṣīraṃ kṣīrāttoyaṃ caturguṇam| kṣīrāvaśeṣaḥ kartavyaḥ kśīrapāke tvayaṃ vidhiḥ|| na syānmuktarasaṃ samyag dravyaṃ kṣīrādibhiḥ saha| tannirdeśe vāripūrvam pādavatsādhayedbhiṣak|| pūrvaṃ ṣoḍaśabhāgaṃ vāri caturbhāgāvaśeṣaṃ sādhayet, paścāttena vāriṇā tulyāni kṣīrādīnyāvārikṣayātpacet| śuṣkaṃ dravyamupādāya svarasānāmasambhave| vāri ṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam|| āḍhakaṃ dravyacūrṇānāmāsutaṃ salilāḍhake| ahorātrasthitaṃ kuryātsvarasaṃ svarase'sati|| mṛdau caturguṇaṃ vāri kaṭhine'ṣṭaguṇaṃ smṛtam| kaṭhinātkaṭhinaṃ yattu tatra ṣoḍaśikaṃ jalam|| mṛdvādikvāthyasaṅghāte mānānuktau cikitsakāḥ| madhyasyobhayagāmitvādicchantyaṣṭaguṇaṃ jalam|| pādaśeṣaḥ snehavidhau kvāthastoye caturguṇe|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

snehapāke mānamāha-snehapāka iti| kalkāccaturguṇaḥ snehaḥ, snehāccaturguṇaṃ dravam|

Like what you read? Consider supporting this website: