Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

abhukte śūnapāyau peyāmātrāśitasya ||40||
gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ||41||
ūrdhvaṃ kāyaṃ tataḥ kaṇṭhādūrdhvebhyaḥ khebhya etyapi||41||

mūtraśyāmātrivṛtsiddho yavakolakulatthavān||42||
tatsiddhatailo deyaḥ syānnirūhaḥ sānuvāsanaḥ||42||
kaṇṭhādāgacchataḥ stambhakaṇṭhagrahavirecanaiḥ||43||
chardighnībhiḥ kriyābhiśca tasya kuryānnibarhaṇam||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

abhukte snehabastiḥ, tathā śūnaḥ pāyuryasya tasmin praṇihito bastiḥ, athavā peyāmātramevāśitaṃ yena sa peyāmātrāśitastasya gude praṇihitaḥ snehabastiḥ, anāvṛtaḥ san vegādūrdhvaṃ kāyaṃ dhāvati| tataḥ kaṇṭhādūrdhvebhyaśca khebhyaḥ eti-patati| tatra gomūtrādisiddho yo yavādimān kvāthastena kvāthena siddhatailairnirūhamanuvāsanaṃ [ ca ] dadyāt| kaṇṭhādāgacchataḥ snehasya stambhakaṇṭhagrahādibhiśchardighnībhiḥ kriyābhiśca tannirharaṇaṃ kuryāt|

Commentary: Hemādri’s Āyurvedarasāyana

abhuktadattaśūnapāyudattayorlakṣaṇaṃ cikitsitaṃ cāhaabhukta iti| mātrā-stokam| peyāśitasya cābhuktatulyatvānna pṛthaguddeśaḥ kṛtaḥ| kaṇṭhādeti-nirgacchati| ūrdhvebhyo'pi khebhyaḥ-nāsānetrakarṇebhyaḥ| śyāmātrivṛtyavakolakulatthānāṃ mūtreṇa kvāthaḥ| teṣāmeva kalkena mutreṇa ca siddhaṃ tailam| tatra kvāthatailābhyāṃ nirūhaḥ| tailenānuvāsanaḥ| stambhaḥucchvāsarodhaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

āmadattasya lakṣaṇaṃ cikitsitaṃ cāha-nāpakvamiti| tailamanuvāsanārtham| ityanuvāsanavyāpadaḥ| atha netrabastiśayyāpraṇetṛdoṣajā vyāpadaḥ| tāśchoktāḥ saṅgrahe (ka.a.7)-"hrasvaṃ dīrghaṃ tanu sthūlaṃ jīrṇaṃ śithilabandhanam| pārśvacchidraṃ tathā vakramaṣṭau netrāṇi varjayet| aprāptyatigatikṣobhakaṣaṇakṣaṇanasravāḥ| gudapīḍā gatirjihyā teṣāṃ doṣā yathākramam| māṃsalasnigdhaviṣabhajālavatsthūlavātalāḥ| chidraḥ klinnaśca tānaṣṭau bastīn karmasu varjayet| gativaiṣamyadaurgandhyajihyatvasrutidurgrahāḥ| phenilacyutyadhāryatvaṃ basteḥ syurbastidoṣataḥ| uccakairatyavākśīrṣamūrdhvasaṅkucitasthitam| uttānaṃ dakṣiṇaṃ pārśvaṃ sapta śayyāḥ parityajet| mūtrāghāto'tisamprāptiraprāptiḥ sādhu nāgatiḥ| āśvāgatirmarutkopastṛptiḥ pakvāśayasya ca| taddoṣāḥ syurvidhātavyaṃ yathaupayakamatra ca| savātātidrutotkṣiptatiryagulluptakampitāḥ|| atimandakabāhyātivegadoṣāḥ praṇetṛtaḥ|" iti|

Like what you read? Consider supporting this website: