Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kurvato vegasaṃrodhaṃ pīḍito vā'timātrayā||10||
asnigdhalavaṇoṣṇo bastiralpo'lpabheṣajaḥ||11||
mṛdurvā mārutenordhvaṃ vikṣipto mukhanāsikāt||11||

nireti mūrcchāhṛllāsatṛḍdāhādīn pravartayan||12||
mūrcchāvikāraṃ dṛṣṭvā'sya siñcecchītāmbunā mukham||12||
vyejadāklamanāśācca prāṇāyāmaṃ ca kārayet||13||

pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham||13||
keśeṣūtkṣipya dhunvīta bhīṣayedvyāladaṃṣṭribhiḥ||14||
śastrolkārājapuruṣairbastireti tathā hyadhaḥ||14||

pāṇivastrairgalāpīḍaṃ kuryānna mriyate tathā||15||
prāṇodānanirodhāddhi suprasiddhatarāyanaḥ||15||

apānaḥ pavano bastiṃ tamāśvevāpakarṣati||16||
kuṣṭhakramukakalkaṃ ca pāyetāmlasaṃyutam||16||

oṣṇyāttaikṣṇyātsaratvācca bastiṃ so'syānulomayet gomūtreṇa trivṛtpathyākalkaṃ vā'dhonulomanam||17||
pakvāśayasthite svinne nirūho dāśamūlikaḥ||18||

yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ||18||
bastirgomūtrasiddhairvā sāmṛtāvaṃśapallavaiḥ||19||

pūtīkarañjatvakpatraśaṭhīdevāhvarohiṣaiḥ||19||
satailaguḍasindhūttho virekauṣadhakalkavān||20||
bilvādipañcamūlena siddho bastiruraḥsthite||20||
śiraḥsthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vegasaṃrodhaṃ-vegavidhāraṇaṃ, kurvataḥ puṃso yaḥ pīḍito bastiratimātrayā pīḍito'snigdhalavaṇoṣṇo tathā'lpo mātrayā, alpabheṣajaśca mṛdurvā, sa tathābhūto mārutenordhvaṃ kṣipto mūkhanāsikāt niretinirgacchati| mūrcchādīn pravartayet(yan)| asya tu-tathāvidhabasteḥ puruṣasya, mūrcchādivikāraṃ dṛṣṭvā śītāmbunā mukhaṃ siñcet| tathā klamanāśaṃ yāvat taṃ tālavṛntādinā vījayet| tathā taṃ puruṣaṃ prāṇāyāmaṃ ca kārayet, prāṇāyāmena hyūrdhvaṃ vikṣipto bastiradho yāti| uṣṇaiḥ karaiḥ pṛṣṭhaṃ pārśvamudaraṃ ca mṛjyāt| tathā taṃ puruṣamadhomukhaṃ kṛtvā keśairutkṣipyordhvaṃ nītvā vapurdhunvīta| tathā vyālādibhirbhīṣayet| tathordhvaṃ pravṛtto bastiryasmādadho gacchati| tathā pāṇivastrairgalāpīḍaṃ kuryādyathā na mriyeta| evaṃ sati prāṇodānanirodhaḥ sampadyate, prāṇodānanirodhādyasmādadhogaḥ suprasiddhatarāyano bhūtvā'pāno vāyustaṃ bastiṃ drāgevāpakarṣati-ūrdhvādadhaḥ kṣipati| suṣṭhuprakarṣeṇa, prasiddhataramayanaṃ yasya sa suprasiddhatarāyanaḥ| kuṣṭhādikalkaṃ cāmlasaṃyutaṃ pāyayet| [ saḥ ] kalkaḥ, asya-āturasya, uṣṇādiguṇayogāttaṃ bastimanulomayet| trivṛtādikalkaṃ pītaṃ gomūtreṇādhonulomanam| pakvāśayasthite doṣe snigdhe (svinne) niruho dāśamūliko vidhātavyaḥ| yavādibhiśca gomūtrasādhitairbastirvidheyaḥ| athavā gomūtrasiddhairguḍūcyādibhistailaguḍasaindhavayukto bastirvirekadravyakalkavān vidheyaḥ| urasi sthite bilvādipañcamūlena siddho bastirvidhātavyaḥ| śirasi sthite bastau nasyaṃ dhūmaśca, śiraśca sarṣapakalkena pracchādanīyam|

Like what you read? Consider supporting this website: