Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

snehāṃśca-snehabastīn, ayantraṇān-niṣparihārān, siddhānbahuśo dṛṣṭapratyayān, siddhadravyaiḥ-nirapāyaiḥ, prakalpayet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha siddhasnehāḥ| siddhabastidravyaireva siddhasnehāḥ prakalpyā ityāha-snehāniti| saṅgrahe tu (ka. a. 5)"sahācarābhīrubalārāsnāgokṣurakāt pṛthak| tulāṃ jaladroṇaśate paceddroṇavaśeṣitte|| putaśīte bisadrākṣātugākṣīrīnidigdhikāḥ| mahāsahākṣudgasahāyaṣṭīmadhumadhūlikāḥ|| jīvakarṣabhakodīcyamṛṇālotpalacandanam| kharjūramāmalakyātmagutpātāmalakīkaṇāḥ|| paṭolamedātvakpatraśītapākyodanāvhayāḥ| kalkīkṛtya kṣipettasmin pṛthak ca prasthamammitam|| rasaṃ varāhamahiṣabastamuṣkodbhavaṃ tathā| śikhikukkuṭahaṃsāṇḍasasbavaṃ tailāsarpiṣī|| dhātrīvidārīsvarasaṃ gavyakṣīrāḍhakadvayam| brahyabherīmṛdaṅgānāṃ ninādaiḥ sādhitaṃ ca tat|| sitacchtrakṛtacchāyaṃ sitavastrāvaguṇṭhitam| āropitaṃ gajaskandhe pujayitvā vṛṣadhvajam|| kṛtvā svastyanaṃ dadyātsnehabastimayantraṇam| prātpastenātivṛṣatāṃ śramayedvanitāśatam| nirvalīpalitaḥ kāntaścirañjīvī bhavetsa ca| naṣṭaśukrakśatakṣīṇaviṣamajvariṇāṃ hitam|| vyāpannārtavaśukrāṇāṃ putradātā rasāyanam| evaṃ ca bastayo'nye'pi kalpyāḥ pākyāśca naikaśaḥ|| śataṃ vārān sahayā pācayetsambhave sati|" iti| §18347

Like what you read? Consider supporting this website: