Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

godhānakulamārjāraśalyakondurajaṃ palam||49||
pṛthak daśapalaṃ kṣīre pañcamūlaṃ ca sādhayet||49||

tatpayaḥ phalavaidehīkalkadvilavaṇānvitam||50||
sasitātailamadhvājyo bastiryojyo rasāyanam||50||

vyāyāmamathitoraskakṣīṇendriyabalaujasām||51||
vibaddhaśukraviṇmūtrakhuḍavātavikāriṇām||51||
gajavājirathakṣobhabhagnajarjaritātmanām||52||
punarnavatvaṃ kurute vājīkaraṇamuttamam||52||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

godhādīnāṃ māṃsaṃ pṛthak-pratyekaṃ, daśapalapramāṇaṃ kṣīre pañcamūlaṃ ca sādhayet| etatkṣīraṃ madanaphalakaṇākalkasaindhavasauvarcalānvitaṃ bastiḥ śarkarātailamadhughṛtasahito yojyo rasāyanaṃ syāt| vyāyāmamathitoraskādīnāṃ punarnavatvaṃ kurute vājīkaraṇeṣu mukhyaśca|

Commentary: Hemādri’s Āyurvedarasāyana

godhādibāstimāha-godheti| palaṃ-māṃsam| vaidehī-pippalī|

Commentary: Hemādri’s Āyurvedarasāyana

vṛṣyāṇāṃ bastīnām bhojane viśeṣamāha-siddheneti| saṅgrahe tu (ka. a. 5)- " pṛthak palāṃśaṃ vipacetpañcamūlamagokṣuram| kṣīrāḍhake catirthasthaṃ piṣṭairyaṣṭyādibhiryutam|| kṣaudratailājyasinhūtthayuktaṃ bastiḥ supūjitaḥ| viśeṣādvālavṛddhastrīsukumārasukhātmanām|| tadvatsahācarabalāsārivādarbhasādhitam| kṣīraṃ, bastistathā'bhīruguḍūcībṛhatīdvayaiḥ|| siddhaṃ payo māgadhikāyaṣṭīmadhukakalkavān| pañcamulaṃ bṛhatyādi pratidravyaṃpalonmitam|| dvipalaṃ śāligodhūmayav amāṣaṃ saṣaṣṭikam| taiḥsiddhaṃ chāgalaṃ kukkuṭāṇḍarasaḥ sitā|| sājyakṣaudradvilāvaṇastairbastiḥ śukrakṛtparam| kalpo'yaṃ śikhigonardamatsyādyaṇḍaraseṣvapi|| rasaḥ kulīramāṃsasya caṭakāṇḍarasānvitaḥ| saśarkarāghṛtamadhurbastirvṛṣyatamo mataḥ|| bastaśūkarajairmuṣkaiḥ kilīracaṭakāmiṣaiḥ| siddhaṃ payo bastamuṣkamuccaṭekṣurakaṃ madhu|| tairghṛtāḍhyo'lpalavaṇo bastirvṛṣyatamaḥ param| siddhena payasā bhojyamātmagutpoccaṭekṣuraiḥ|| ato daśādaśāna yastu bastīnniṣevate| vājīva puśṭaḥ savṛṣo gacchati pramadāśatam|| ete mākṣīka saṃyuktāḥ kurvantyativṛṣaṃ naram| nātiyogaṃ na cāyogaṃ stambhitāste ca kurvate|| nirūhā lekhanāḥ prāyo bṛṃhaṇāḥ snehabastayaḥ| yāpaneṣūbhayaṃ tasmānneṣṭaṃ teṣvanuvāsanam|| mṛdutvānna nivarteran yasyatvete prayojitāḥ| samūtrairbastibhiratīkṣṇairāsthāpya kṣiprameva saḥ|| śofāgnināśapāṇḍutvaśūlārśaḥ parikartikāḥ| syurjvaraścātisāraśca yāpanātyarthasevanāt|| ariṣṭakṣārasidhvādyastatreṣtā dīpani kriyā| yutkyā tasmānniṣeveta yāpanānna prasaṅgataḥ|| mṛdvalpauṣadhasaṃyogātpādahīnapramāṇataḥ| alpakālopayogācca teṣu niṣparihāratā||" iti| iti siddhabastayaḥ|

Like what you read? Consider supporting this website: