Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ||37||
mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ||37||
kanīyaḥ pañcamūlaṃ ca pālikaṃ, madanāṣṭakam||38||

jalāḍhake pacettacca pādaśeṣaṃ parisrutam||38||
kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet||39||
sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ||39||

piṣṭairyaṣṭimisiśyāmākaliṅgakarasāñjanaiḥ||40||
bastiḥ sukhoṣṇo māṃsāgnibalaśukravivarddhanaḥ||40||

vātāsṛṅmohamehārśogulmaviṇmūtrasaṅgrahān||41||
viṣamajvaravīsarpavardhmādhmānapravāhikāḥ||41||10 vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ||42||
hanyādasṛgdaronmādaśophakāsāśmakuṇḍalān||42||
cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mustādīni kanīyaḥpañcamūlaparyantāni pṛthak pālikāni, madanaphalānyaṣṭau, jalāḍhake pacet| tacca pādaśeṣaṃ parisrutaṃ kṣīraśeṣaṃ punaḥ pacediti| tāvatkaṣāyeṇa saha paktavyaṃ yāvatkṣīraprasthadvayaṃ syādityarthaḥ| bastiḥ sarpirmadhusaindhavayutaḥ piṣṭairyaṣṭyādibhiḥ sahitaḥ sukhoṣṇo māṃsādivarddhano vātaraktādīn hanyāt| cakṣuṣyādiguṇaśca| kimbhūtaḥ? sapādajāṅgalarasaḥ,-tatra caturviṃśatipaliko niruhaḥ, tasya pādena ṣaṭpalāni jāṅgalarasasya syurityarthaḥ|

5.4.56

yāpanarājaṃ bastimāha-musteti| akṣaṃ-bibhītakam|rohiṇīkaṭukā| śyāmā-priyaṅgu| kuṇḍalovātakuṇḍalikākhyo mūtrāghātaḥ|

Like what you read? Consider supporting this website: