Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ryuktaḥ sukhoṣṇo lavaṇānvitaśca||2||
bastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca||3||
bastau ca yasmin paṭhito na kalkaḥ sarvatra dadyādamumeva tatra||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

balādīni pratyekaṃ palonmitāni, tathā'ṣṭau [ phalāni-] madanaphalāni prāyeṇa palaṃ syuḥ, śāgamāṃsāt pañcāśatpalāni, apsu caturbhāgāvaśeṣaṃ pacet| pūtaśca kvātho yavanyādibhiḥ kalkaistathā guḍādibhiryuktaḥ sukhoṣṇo lavaṇayutaśca bastyarthaṃ parikalpitatvādbastiḥ sarvagadānāmapahantā svasthe ca hitaḥ svāsthyānuvṛttikṛttvāt jīvano bṛṃhaṇaśca| atra caturthaśeṣagrahaṇamanarthakam| yato vakṣyati (ka. a. 6/14)- "kvāthaṃ dravyapale kuryātprasthārdhaṃ pādaśeṣitam|" iti| atrocyate|

vakṣyamāṇaparibhāṣāpramāṇamatra nāśrīyata iti pratipādanāya caturthaśeṣopādānam| tena nirūhayogyakvāthārthaṃ dravyāccaturguṇaṃ jalaṃ kṣiptvā caturbhāgāvaśeṣaṃ grāhyamitīhāvatiṣṭhate| evamanyatrāpi nirūha upayujyate| ye tu tantrakārābhiprāyamavidantaḥ saralāśamukhīkāste sāmānyaparibhāṣoktapramāṇaṃ jalaṃ kṣiptvā caturaṃśaśeṣaṃ grāhyāmiti vadanti, śeṣaṃ sthitam| tathā yavānyādikalkasya paladvayamātraṃ grāhyam, "svasthe kalkapaladvayam|" (hṛ. sū. a. 19/44) iti vacanāt| snehaścātra kvāthe caturthāṃśaḥ ṣaṣṭhāṃśo'ṣṭamāṃśaḥ krameṇa vātapittakapheṣu yojyaḥ| uktaṃ ca (hṛ. sū. a. 19/39)"tataḥ kvāthāccaturthāśaṃ snehaṃ vāte prakalpayet| pitte svasthe ca ṣaṣṭhāṃśamaṣṭamāṃśaṃ kaphe'dhike|| iti| madhulavaṇe ca yathā nātyacśatā nātilavaṇatā ca bastau syāttathā yojayitavye| uktaṃ ca (hra.sū a. 19/41)-madhupaṭvādiṣeṣaṃ ca yuktyā eva (iti)| bastau ca yatra kalko na paṭhitastatrāmumeva kalkaṃ dadyāt| upajātivṛtte indravajrā ca|

Like what you read? Consider supporting this website: