Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet||39||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

gudaṃ bhraṣṭaṃ kaṣāyaiḥ-kaṣāyarasaniṣpāditaiḥ-kvāthaiḥ, stambhayitvā praveśayet|

Commentary: Hemādri’s Āyurvedarasāyana

gudaṃ bhraṣṭaṃ kaṣāyaiḥ-kaṣāyarasairdravyaiḥ, stambhayitvāstabdhatāṃ nītvā, praveśayet|

Commentary: Hemādri’s Āyurvedarasāyana

visaṃjñaṃ sāmādidhvanīn śrāvayet| saṅgrahe tu (ka.

a. 3)-"atimātramakāle'lpaṃ tulyavīryairabhāvitam| asamyak saṃskṛtaṃ jīrṇaṃ vyāpadyetauṣadhaṃ dhruvam|| chardanaṃ na tu duśrcchardaṃ durvirecaṃ na recanam| pāyayedauṣadhaṃ bhūyastannihanti tathā hi tau|| yasyordhvaṃ kaphasaṃsṛṣṭaṃ pītaṃ yātyānulomikam| vamitaṃ kavalaiḥ śuddhaṃ laṅghitaṃ pāyayettu tam|| vibaddhe'lpaṃ cirāddoṣe stravatyuṣṇaṃ pibejjalam| tenādhmānaṃ vamistṛṣṇā vibandhaścāśu śāmyati|| bheṣajaṃ doṣaruddhaṃ cennordhvaṃ nādhaḥ pravartate| sodgāraṃ sāṅgaśūlaṃ svedaṃ tatrāvacārayet|| samyagviriktasyodgāre bheṣajaṃ kṣipramullikhet| ajīrṇamapravṛttau tu suśītaiḥ stambhayedbhiṣak|| kadācicchleṣmaṇā ruddhaṃ tiṣṭhatyurasi bheṣajam| kṣīṇe śleṣmaṇi sāyāhne niśi tat pravarttate|| kṣārānāhārayejjīrṇe tiṣṭhatyūrdhvaṃ gate'pi | vāyunā bheṣaje tvanyat sasnehalavaṇaṃ pibet|| tṛṇmohabhramamūrcchādyāḥ syurjīryati ca bheṣaje| pittaghnaṃ svādu śītaṃ ca bheṣajaṃ tatra śasyate|| lālāhṛllāsaviṣṭambharomaharṣāḥ kaphāvṛte| bheṣajaṃ tatra tīkṣṇoṣṇaṃ kaṭvāpi kaphanuddhitam||" iti| tathā dhātusrave (saṃ,ka.a. 3)-"taṃ śatadhautaghṛtenābhyajya kaṣāyasvāduśītaiḥ pradehapariṣekāvagāhānnapānaiḥ śarkarāmadhumadbhiśca lehaiḥ stambhayet| viśeṣeṇa tu virecanātiyoge taṇḍulāmbhasā madhumiśreṇa vāmayet| priyaṅvādikaṃ ca taṇḍulodakena pibet| rodhrarasāñjanādāḍimatvaco | kaṭphalotpalasamaṅgāpadmakesarāṇi | kṣaudraśarkarāmadhukodumbaratvaco | śeṣeṣvapi cāsamyakprayuktavamanavirecanopadraveṣu yathāmayaṃ doṣādīnālakṣya pratikuryāt| bastivyāpatsiddhiṃ cekṣeta| evamubhayato bhāge'pi śodhane yathāvasthamuttiṣṭheta| tu virecane parikartikā tadvamane kaṇṭhakṣaṇanam, yaḥ parisravaḥ sa kaphaprasekaḥ, yat pravāhaṇaṃ sa śuṣkodgāra iti|" iti| iti hemādriṭīkāyāmāyaurvedarasāyane| śuddhivyāpatprakaraṇaṃ sāmastyena nirūpitam|| 3||

Like what you read? Consider supporting this website: