Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vamato'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavalagrahāḥ||29||
snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ||29||

phalānyamlāni khādeyustasya cānye'grato narāḥ||30||
niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet||30||

vāggrahānilarogeṣu ghṛtamāṃsopasādhitām||31||
yavāgūṃ tanukāṃ dadyātsnehasvedau ca kālavit||31||

atiyogācca bhaiṣajyaṃ jīvaṃ harati śoṇitam||32||
tajjīvādānamityuktamādatte jīvitaṃ yataḥ||32||

śune kākāya dadyāttenānnamasṛjā saha||33||
bhukte'bhukte vadejjīvaṃ pittaṃ bheṣajeritam||33||

śuklaṃ bhāvitaṃ vastramāvānaṃ koṣṇavāriṇā||34||
prakṣālitaṃ vivarṇaṃ syātpitte śuddhaṃ tu śoṇite||34||
tṛṣṇāmūrcchāmadārtasya kuryādāmaraṇātkriyām||35||

raktapittātisāraghnīṃ tasyāśu prāṇarakṣaṇīm||35||
mṛgagomahiṣājānāṃ sadyaskaṃ jīvatāmasṛk||36||

pibejjīvābhisandhānaṃ jīvaṃ taddhyāśu gacchati||36||
tadeva darbhamṛditaṃ raktaṃ bastau niṣecayet||37||
śyāmākāśmaryamadhukadūrvośīraiḥ śṛtaṃ payaḥ||37||

ghṛtamaṇḍāñjanayutaṃ bastiṃ yojayeddhimam||38||
picchābastiṃ suśītaṃ ghṛtamaṇḍānuvāsanam||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

chardayato'bhyantare jihvāyāṃ praviṣṭāyāṃ satyāṃ kavalagrahaśchāgamāṃsarasāḥ snigdhādiyuktā manaḥpriyā hitāḥ| tathā tasya-antaḥpraviṣṭajihvasya, agre'pare narā amlāni phalāni khādeyuḥ| niḥsṛtāṃ ca rasanāṃ tiladrākṣākalkena liptāmantaḥ praveśayet| sa0-vāggrahādiṣu vātarogeṣu ghṛtamāṃsopasādhitāṃ svacchāṃ yavāgūṃ dadyāt| snehasvedau ca yojayet| sa0-atiyogena ca yadbheṣajaṃ jīvākhyaṃ śoṇitaṃ harati tadbhaiṣajyaṃ jīvādānamiti gaditam, yatastajjīvitamādatte| pittaraktayorgandhavarṇānuvṛttitvasāmānyāt kimidaṃ raktamuta pittam? iti saṃśayaḥ| tatparīkṣārthamāha-śune kākāya vetyādi| tena virecanātiyogodbhavena raktena, miśritamannaṃ śune vāyasāya dadyāt| tasmin raktamiśrite'nne bhukte sati jīvaṃ vadet| abhukte ca sati tasmin virecanātiyogeritaṃ pittaṃ brūyāt| śuklaṃ vastraṃ tena virecanātiyogodbhavena raktena saṃśayarūpeṇa bhāvitaṃ-ārdrīkṛtaṃ, anantaramāvānaṃ-śuṣkaṃ, koṣṇavāriṇā prakṣālitaṃ-prakarṣeṇa dhautaṃ, pitte sati vivarṇaṃ vastraṃ syāt, na śuddham| śoṇite tu sati prakṣālitaṃ vastraṃ śuddhaṃ syāt| sa0-tṛṣṇādyārtasya śoṇite sravatyeva takrapittātisāraghnīṃ prāṇarakṣaṇīṃ śīghraṃ kriyāṃ kuryāt, āmaraṇāt| anena ca maraṇatulādhirūḍhatvaṃ dyotayati| saṃśaye'pi cikitsā kāryeti prāgabhyadhāyi| tatra mṛgādīnāṃ jīvatāṃ sadyaskaṃtatkṣaṇotpannaṃ, raktaṃ pibet| kimbhūtam? jīvābhisandhānam| jīvamabhisandhīyate'treti jīvābhisandhānam| hi-yasmāt, tat-raktaṃ kartṛbhūtaṃ, jīvaṃ karma āśu gacchati-prāpnoti| tadetadraktaṃ darbhamṛditaṃabhinavaprasūtadarbhamṛditaṃ, bastau niṣecayet-prakṣipet|20 śyāmādibhirvā śṛtaṃ payo ghṛtamaṇḍāñjanābhyāṃ yuktaṃ bastiṃ himaṃ-śītalaṃ, yojayet| athavā picchābastiṃsvalpamanuvāsanaṃ, suśītaṃ ghṛtamaṇḍena-svacchenordhvabhavena ghṛtasyoparibhāgasthitena, deyam|

Commentary: Hemādri’s Āyurvedarasāyana

kavalagrahāḥ-gaṇḍūṣāḥ| te ca yūṣā māṃsarasā | ā ra0-tanukāṃ-acchām| ā ra0-vamanabhaiṣajyātiyoge vyāpadamāha-atiyogāditi| jīvaśoṇitaṃ-ojaḥ, "ojastu tejo dhātūnāṃ" (hṛ. sū. a. 11/37) ityādinoktam| tat-vyāpadrūpaṃ jīvādānasaṃjñam| tenāsṛjā-jīvaśoṇitena| bhāvitaṃ-dvistrirvā stimitam| tataḥ āvānaṃ-īṣacchuṣkam| tataḥ koṣṇavāriṇā prakṣālitam| tadyadi vivarṇaṃ syāttadā pittam| yadi śuddhaṃ tadā jīvaśoṇitam| ā ra0-tasya-jñātajīvaśoṇitanirgamasya| sadyaskaṃ gṛhītamātraṃ śirāvyadhena| jīvābhisandhānaṃjīvaśoṇitanyūnāṃśapūraṇam| hi-yasmāt, tat jīvaṃ-jīvaśoṇitaṃ,10 āśu gacchati| tadeva-mṛgādīnām, darbhamṛditaṃ-darbhacūrṇena saha bharditam, bastau niṣecayet-tena nirūhaṃ dadyāt, śyāmādikvathitena payasā | śyāmā-priyaṅguḥ| picchābastiṃatisāracikitsitoktam (hṛ.ci.a. 9/72)|

Like what you read? Consider supporting this website: