Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pītauṣadhasya vegānāṃ nigrahānmārutādayaḥ||16||
kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham||17||
hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ||17||
jihvāṃ khādati niḥsaṃjño dantān kaṭakaṭāyayan||18||
na gacchedvibhramaṃ tatra vāmayedāśu taṃ bhiṣak||18||
madhuraiḥ pittamūrcchārtaṃ kaṭubhiḥ kaphamūrcchitam||19||

pācanīyaistataśvāsya doṣaśeṣaṃ vipācayet||19||
kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet||20||
gh||21||

Commentary: Hemādri’s Āyurvedarasāyana

hṛdgrahamāha-pītauṣadhasyeti| akṣivibhramaḥ-utdhṛtākṣatvam| kaṭakaṭāyayan-kaṭatkaṭaditi kārayan, "lohitādiḍājūbhyaḥ kyaṣ" iti kyaṣantāṇṇica| saṅgrahe tu (ka. a. 3)-"tasmai bhiṣak śīghramamuhyannabhyaṅgapūrvaṃ dhānyasvedena parisvedya tīkṣṇamavapīḍaṃ dadyāt| yathādoṣocchrāyaṃ ca bastīn vitaret|" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pītauṣadhasya vegānāṃ nigrahādvātādayaḥ kupitā hṛdayaṃ gatvā ghoraṃ hṛdgrahaṃ kurvanti| hidhmādiyuktaḥ sa ca hṛdgrahādimān jihvāṃ khādati niḥsaṃjñaḥ san| tathā dantān kaṭakaṭāyate| tatra tasminnavasthāviśeṣe, bhiṣagāśveva taṃ-rogiṇaṃ, saṃśayaṃ hitvā vāmayet| madhuraiḥ pittamūrcchārtaṃ vāmayet| kaphamūrcchitaṃ kaṭubhirvāmayet| vāmayitvā cāsya doṣaśeṣaṃ pācanīyairdravyairvipācayet| kāyāgniṃ balaṃ ca krameṇāsyābhipravardhayet|

Like what you read? Consider supporting this website: