Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pipalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān||15||
sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena ||15||
pravāhikāparisrāvavedanāparikartane||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pippalyādīn madyena sarpiṣoṣṇāmbunā pibet pravāhikādiṣu|

Commentary: Hemādri’s Āyurvedarasāyana

pravāhikāditraye bheṣajamāha-pippalīti| pippalyādicūrṇaṃ madyādyanyatamena pravāhikādiṣu tisṛṣu vyāpatsu pibet| vedanayā parikartanaṃ-chedanamiva| saṅgrahe tu (ka. a. 3)-"kṣāmeṇālpabalena mṛdukoṣṭhāgninā rūkṣeṇa snigdhena svinnena sāmena balavadauṣadhamupayuktaṃ sapittamanilaṃ paridūṣya parikartikāmāpādayati| tatra nābhibastigudameḍhre sadāhaṃ parikartanamanilasaṅgo viṣṭambhaśca| taṃ kṛṣṇatilamadhukamadhuyuktaiḥ picchābastibhirāsthāpayet| kṣīrivṛkṣaśṛtakṣīreṇa , śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukatailena vā'nuvāsayet| kṣāmasya ca madhuro bṛṃhaṇaśca sarvo vidhiriṣṭaḥ| sāme dīpano laṅghanaśca, laghurūkṣoṣṇaṃ cānnapānam| nirāmībhūte cānubandhe laghukṣārāmlam| vāte'dhike dadhi sāmlaṃ dāḍimatvacā yuktaṃ bhojane pāne ca yuñjīta| sadāḍimarasaṃ sarpiḥ pibet| uṣṇāmbunā tiladevadārukalkam| krūrakoṣṭhasya bahudoṣasyālpamalpaguṇaṃ mṛdusnigdhaṃ śodhanamavacāritamutkleśya doṣānna nirharati, alpālpaṃ ca pittakaphasaṃsṛṣṭaṃ parisravati, viṣṭambhagauravaśophakoṭhakaṇḍūpāṇḍutāṅgasādagudaśūlāni cāpādayati| taṃ tiniśadhavāśvakarṇapalāśabalāniryūhairmadhuyuktairāsthāpayet| upaśāntaparisravaṃ ca punarupasnigdhaṃ tīkṣṇaiḥ śodhayet| śuddhe ca dīpanāṃścūrṇāsavāriṣṭādīn yojayet| pītauṣadho yadā vegamudīrayati nigṛhṇāti , tadā pravāhikā'sya jāyate| tasyāṃ sadāhaśūlaṃ sapicchaṃ śvetaṃ kṛṣṇaṃ saraktaṃ bhṛśaṃ pravāhamānaḥ kaphamupaviśati| taṃ paristravavidhinopacaret|" iti|

Like what you read? Consider supporting this website: