Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṅkaraiḥ||9||
nirūḍhaṃ jāṅgalarasairbhojayitvā'nuvāsayet||9||

phalamāgadhikādārusiddhatailena mātrayā||10||
snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taṃ-utkliṣṭadoṣaṃ, tailalavaṇābhyaktaṃ prastarasaṅkarākhyaiḥ svedaiḥ svinnaṃ tathā nirūḍhaṃ jāṅgalarasairbhojayitvā phalādisiddhatailena mātrayā'nuvāsayet| vātaharaiḥ snehaiḥ snigdhaṃ punastīkṣṇena virecanena viśodhayet| §18125 5

Commentary: Hemādri’s Āyurvedarasāyana

taṃ-trividhāyoginaṃ, nirūḍhaṃ-samūtraistīkṣṇairnirūhaiḥ, saṅgrahe (ka. a. 3) tathoktatvāt, madanaphalāditailenānuvāsayet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

doṣotkleśabhṛśādhmāne āha-bahudoṣasyeti| tatra "utkleśya doṣān"ityantena doṣotkleśam| śeṣeṇa bhṛśādhmānam| uktaṃ hi saṅgrahe (ka. a. 3)- "kapholbaṇasyātisnigdhasya gurukoṣṭhasya mandāgnervā mṛdupraṇītamauṣadhaṃ bhṛśamutkleśya doṣān jāḍyatandrādaurbalyāṅgasādān janayati| tacchīghramullikhet| laṅghitaṃ ca sandhukṣitāgniṃ punaḥ snigdhaṃ tīkṣṇ Oṣṇairviśodhayet| saśeṣānnāya vātaśleṣmavate rūkṣāya sodāvartāya mandāgnaye śītaṃ rūkṣaṃ dattamauṣadhaṃ bhṛśamādhmānaṃ karoti| tatra malasaṅgātsamunnahyatyudaramantaḥśūlaṃ dṛtivatpārśvayorāpūrṇatā śiraḥpṛṣṭharujā śvāsaḥ pāyuvastinistodaśca bhavati| tamudāvartānāhaharābhyaṅgasvedavartidīpanacūrṇabastikriyābhirupācaret|"iti| taiḥ-utkliṣṭadoṣaiḥ| nābhiṃnābhisamīpamudaram| pañcamūlādiyavāgūḥ sukṛtā-trikaṭulavaṇasneha15

pañcamūlaṃ-mahat| uktaṃ hi vṛndena (jvarātisārādhikāra ślo.16)- "pañcamūlīti sāmānyādbhāhyā pitte kanīyasī| mahatī pañcamūlī tu vātaśleṣamottare hitā||" iti| bhūtikaṃ-rohiṣam| saindhavas Ya kvāthyadravyeṣūktāvapi siddhāyāṃ yavāgvāṃ lavaṇasthāne prayogaḥ| ata eva sukṛtāśabdena kṛtākhyo bheda ucyate|

Like what you read? Consider supporting this website: