Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

asnigdhasvinnadehasya purāṇaṃ rūkṣamauṣadham||5||
doṣānutkleśya nirhartumaśaktaṃ janayedgadān||6||

vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam||6||
piṇḍīkodveṣṭanaṃ kaṇḍūmūrvoḥ sādaṃ vivarṇatām||7||

snigdhasvinnasya vā'tyalpaṃ dīptāgnerjīrṇamauṣadham||7||
śītairvā stabdhamāme samutkleśyāharanmalān||8||
tāneva janayedrogānayogaḥ sarva eva saḥ||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

asnigdhasvinnaśarīrasya purāṇaṃ rūkṣaṃ virecanauṣadhamupayuktaṃ doṣānutkleśya-pracyāvya, nirhartumaśaktaṃ vibhraṃśādikān gadān janayet| athavā, snigdhasvinnasya cauṣadhamatyalpaṃ-mātrāhīnaṃ, dīptāgnerjīrṇaṃpariṇataṃ, syāt| śītairvā stabdhabheṣajamāme stabdhaṃ sat [malān-] doṣān, utkleśyānirharat pūrvoktāneva rogān janayet| saḥ-evaṃbhūtaḥ, sarva evāyogaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

grathitatvapākagauravāṇyāha-asnigdheti| tatra "vivarṇatām" ityantena grathitatvam| "auṣadham" ityantena pākam| śeṣeṇa gauravam| vibhraṃśaṃ-iṣṭahānim| jīrṇaṃpakvam| śītaiḥ-auṣadhapānānantaramantarbahirvā sevitaiḥ, auṣadhaṃ stabdhaṃ bhavati| tadvadāme-apakvadoṣe| tāneva-vibhraṃśādīn| saṅgrahe tu (ka. a. 3)- "snigdhasvinnasya ca vamanamakṛtvā virecanaṃ pītavataḥ sāmasya mṛdu viriktasyādhobhāge'tyarthagurustabdhodaratā śūlo vātapurīṣasaṅgaśca bhavati|" ityuktam|

Like what you read? Consider supporting this website: