Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha sudhākalpaḥ||42||
sudhā bhinatti doṣāṇāṃ mahāntamapi sañcayam||42||
āśveva kaṣṭhavibhraṃśānnaiva tāṃ kalpayedataḥ||42||

mṛdau koṣṭhe'bale bāle sthavire dīrgharogiṇi||43||
kalpyā gulmodaragaratvagrogamadhumehiṣu||43||
pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi||44||

śreṣṭhā kaṇṭakaistīkṣṇairbahubhiśca samācitā||44||
dvivarṣāṃ trivarṣāṃ śiśirānte viśeṣataḥ||45||

tāṃ pāṭayitvā śastreṇa kṣīramuddhārayettataḥ||45||
bilvādīnāṃ bṛhatyorvā kvāthena samamekaśaḥ||46||
miśrayitvā sudhākṣīraṃ tato'ṅgāreṣu śoṣayet||46||
pibetkṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ||47||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sudhā-guḍā, doṣāṇāṃ mahāntamapi sañcayaṃ hanti| evaṃguṇāmapi tāṃ-sudhāṃ, bhiṣak mṛdukoṣṭhādiṣu ato na kalpayet| śīghrameva kaṣṭavibhraṃśāditi| kalpayedityatisarjane liṅ| tarhi kveyaṃ prayojyā? ityāha-kalpyeti| gulmādiṣu kalpyā sāsnuk, tīkṣṇairbahubhiḥ kaṇṭakaiścitā śreṣṭhā syāt| tāṃ-sudhāṃ, dvivarṣāmathavā trivarṣāṃ viśeṣeṇa śiśirānte kāryavaśādanyasminnapi ṛtau śastreṇa pāṭayitvā tataḥ-sudhātaḥ, kṣīramuddhārayet| dve varṣe pramāṇamasyā iti ṭhak| tasya rasāllugiti luk| tataśca ṭāp| tataḥ-anantaraṃ, bilvādīnāṃ kaṇṭakārīmahoṭikayorvā kvāthena ekaśaḥ-ekenaikena, samaṃ melayitvā sudhākṣīramanantaramaṅgāreṣu tadubhayamapi śoṣayet| tato guṭikāṃ kṛtvā yathāyogaṃ mastvādibhiḥ pibet|

Like what you read? Consider supporting this website: