Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śyāmātrivṛddurālambhāhastipippalivatsakam||29||
nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam||29||
rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇāmapi sarvadā||30||
iti trivṛcśyāmayoḥ kalpaḥ||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śyāmādyaṃ cūrṇīkṛtaṃ māṃsarasaghṛtoṣṇāmbubhī rūkṣāṇāmapi sarvakālaṃ śastam| apiśabdāt snigdhānāṃ śastameva| §17988

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rūkṣāṇāmapi sarvartuṣu virecanamāha-śyāmeti| saṅgrahe tu (?) (carake ka. a. 7)- " vyoṣatvakpatramustailaviḍaṅgāmalakān samān| trivṛto'ṣṭaguṇaṃ bhāgaṃ śarkarāyāśca ṣaṅguṇam|| guḍena guṭikāḥ kuryāt kṣaudreṇa saha saṃyutāḥ| mūtrakucchre jvare vamyāṃ kāse śoṣe bhrame kṣaye|| gulme pāṇḍvāmaye'lpe'gnau śastā niryantritāśinaḥ| yogaḥ sarvaviṣāṇāṃ ca mataṃ śreṣṭhaṃ virecanam||" (saṅgrahe ka. a. 2)- "tryūṣaṇatriphalāhiṅgu kārṣikaṃ trivṛtāpalam| sauvarcalārdhakarṣaśca palārddhaṃ cāmlavetasāt|| taccūrṇaṃ śarkarātulyaṃ maṇḍenāmlena pibet| gulmapārśvārtinutsiddhaṃ jīrṇe cāsmin rasaudanam|| trivṛtātriphalādantīsātalāvyoṣasaindhavaiḥ || prakalpya cūrṇaṃ saptāhaṃ bhāvyamāmalakādrase|| tadyojyaṃ tarpaṇe yūṣe piśite rāgayuktiṣu|| tulyāmlaṃ trivṛtākalkasiddhaṃ gulmaharaṃ ghṛtam|| śyāmātrivṛtkaṣāyeṇa siddhaṃ sarpiḥpayo'thavā| trivṛnmuṣṭīṃstu sanakhānaṣṭau droṇe'mbhasaḥ pacet|| pādaśeṣaṃ kaṣāyaṃ taṃ pūtaṃ guḍatulāyutam| snigdhe sthāpyaṃ ghaṭe kṣaudrapippalīphalacitrakaiḥ|| lipte māse gate pītaṃ pāṇḍuśvayathugulmajit| surā trivṛtāpādakiṇvā tatkvāthasaṃyutā|| yavaiḥ śyāmātrivṛtkvāthāsvinnaiḥ kulmāṣamambhasā| āsutaṃ ṣaḍahaṃ palle jātaṃ sauvīrakaṃ pibet|| bhṛṣṭān satuṣān siddhānyavāṃstaccūrṇasaṃyutān āsutānambhasā tadvatpibejjātaṃ tuṣodakam|" iti| vṛnde tu (a.74/9)- "abhayāpippalīmūlaṃ maricaṃ viśvabheṣajam| tvakpatrapippalīmustaviḍaṅgāmalakāni ca|| etāni samabhāgāni dantī ca triguṇā bhavet| trivṛdaṣṭaguṇā deyā ṣaḍguṇā cātra śarkarā|| madhunā modakān kṛtvā cākṣamātrān pramāṇataḥ| ekaikaṃ bhakṣayetprātaḥ śītaṃ canu jalaṃ pibet|| tasmādviricyate janturyāvaduṣṇaṃ na sevate| pānāhāravihāreṣu bhavenniryantraṇaḥ sadā|| pāṇḍutvakāsaviṣamajvaravahnisādān jaṅghorupṛṣṭhajaghanodarapārśvaśūlān| durnāmakuṇḍalabhagandaraśophagulmān yakṣmodarabhramavidāhakamūtrakṛcchrān|| lpīhākṣirogapavanāśmarikuṣṭhamehān hanyādrasāyanamidaṃ bhiṣajā prayuktam| alpavyayaṃ bahuphalaṃ satatopayojyamāyuṣkaraṃ palitanāśanamaśviddaṣṭam||" iti|

5.2.70

atha rājavṛkṣakalpaḥ||30||
jvarahṛdrogavātāsṛgudāvartādirogiṣu||30||
rājavṛkṣo'dhikaṃ pathyo mṛdurmadhuraśītalaḥ||31||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jvarādiṣvanyebhyastadviṣayoktebhyo virecanadravyebhyo rājavṛkṣo'tiśayena pathyaḥ| kimbhūtaḥ? mṛdurmadhuraḥ śītalaśca|

Commentary: Hemādri’s Āyurvedarasāyana

āragvadhakalpamāha-jvarahṛdrogeti|

Commentary: Hemādri’s Āyurvedarasāyana

bālādau viśeṣādāragvadho yojya ityāha-bāla iti|

Like what you read? Consider supporting this website: