Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

phalāni nātipāṇḍūni na cātiharitānyapi||2||
ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ||2||
pramṛjya kuśamuttolyāṃ kṣiptvā badhvā pralepayet||3||

gomayenānu muttolīṃ dhānyamadhye nidhāpayet||3||
mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt||4||
niṣkṛṣṭāni gate'ṣṭāhe śoṣayettānyathātape||4||

teṣāṃ tataḥ suśuṣkāṇāmuddhṛtya phalapippalīḥ||5||
dadhimadhvājyapalalairmṛditvā śoṣayetpunaḥ||5||
tataḥ suguptaṃ saṃsthāpya rkāyakāle prayojayet||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athaśabdo'tra prastutau madanasya prastāve| madanasya phalāni pāṇḍūni gṛhītvā, na tvatipāṇḍūnyatikrāntapākatwāt, na cātiharitānyāmatvāt| kadā''adāya? praśastanakṣatre divase| kasminnṛtau? madhye grīṣmavasantayoḥ| evamṛtusandhau gṛhītāni pramṛjya-vyapagatamalādidoṣāṇi kṛtwā, kuśamayyāṃ muttolyāṃ-mūṭikāyāṃ, kṣiptvā punarupariṣṭādbaddhdvā ca tato gomayena tāṃ muttolīṃ limpet| anantaraṃ dhānyamadhye nidhāpayet-sthāpayet| kuśānāṃ samūho racanāviśeṣaniṣpāditaḥ kuśamuttolītyucyate| mṛdubhītāni tāni madhviṣṭagandhāni-kadācinmadhugandhāni kadācidiṣṭagandhāni,kuśaveṣṭanādaṣṭāhena jñātvā anantaramaṣṭāhe'tikrānte kuśamuttolyāḥ niṣkṛṣṭānibahiṣkṛtāni, anantaramātape śoṣayet| tataḥ-anantaraṃ teṣāṃ-madanaphalānāṃ, [suṣṭhu] śuṣkāṇāṃ phalapippalīruddhṛtya dadhimadhvājyapalalairmṛditvā-saṅkṣudya,punarātape śoṣayet| tataḥ-anantaraṃ, suṣṭhu guptaṃ dhārayitvā kāryakāle-vamanāvasare, tāḥ prayojayet|

Commentary: Hemādri’s Āyurvedarasāyana

madanasaṃskāramāha-phalānīti| phalāni-madanaphalāni| pramṛjya-viśodhya| kuśamuttolyāṃ-kuśamayarajjuveṣṭanikāyām| tāṃ ca muttolīṃ rajjubhirbaddhvā gomayena lepayet| anu-paścāt, dhānyarāśau nidhāpayet| saṅgrahe tu (ka. a.1) -"yavabusamāṣaśālivrīhikulatthamudgānyatamarāśau"iti| 5 tato'ṣṭāhe gate mṛdubhūtāni madhuvadiṣṭagandhāni kuśaveṣṭanānniṣkṛṣya ātape śoṣayet| tataḥ suśuṣkāṇāṃ phalapippalīḥ-majjānaṃ, uddharet| tato dadhyādibhirmardayet| tataḥ punaḥ śoṣayet| tato guptaṃ sthāpayet| saṅgrahe tu (ka. a. 1)-"navaṃ kalaśamarajaskamākaṇṭhaṃ pūrayitvā" ityadhikam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha-anantaraṃ, tataḥ-pippilībhyo, mātrāṃ-parimāṇaṃ prāyeṇa deśakālādivaśādwā mātrāṃ, vikalpyānantaraṃ tāṃ mātrāṃ jarjarīkṛtya-sañcūrṇya, madhuyaṣṭayādīnāmanyatamasya jale śarvarīṃ-sakalāṃ rātriṃ, vāsayedabhiṣavaṇāya| tataḥ-anantaraṃ, [prātaḥ] taṃ kaṣāyaṃ mṛditagālitaṃ pūrvaṃ mṛditaṃ paścādgālitaṃ-vastrapūtaṃ kṛtvā, sūtroditena vidhinā-"śvo vamyaṃ" (sū. a. 18|12) ityādigranthoktena, pibet| [tathā-] evaṃ kṛte sati, tena sādhu vamet| §17711

Like what you read? Consider supporting this website: