Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

balāṣataṃ śinnaruhāpādaṃ rāsnāṣṭabhāgikam||73||
jalāḍhakaṣate paktvā ṣatabhāgasthite rase||74||
dadhimastvikṣuniryāsaṣuktaistailāḍhakaṃ samaiḥ||74||
pacetsājayordhāṃṣaṃ kalkairebhiḥ palonmitaiḥ||75||

ṣaṭhīsaraladārvelāmañiṣṭhāgurucandanaiḥ||75||
padmakātibalāmustāṣūrpaparṇīhareṇubhiḥ||76||
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ||76||
palāṣarasakastūrīnalikājātikoṣakaiḥ||77||
spṛkkākuṅkumaṣaileyajātīkaṭuphalāmbubhiḥ||77||

tvakkundarukakarpūrataruṣkaṣrīnivāsakaiḥ||78||
lavaṅganakhakaṅkolakuṣṭhamāṃsīpriyaṅgubhiḥ||78||
sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ||79||
sanāgakesaraiḥ siddhe dadyāccātrāvatārite||79||
patrakalkaṃ tataḥ pūtaṃ vidhinā tatprayojitam||80||

kāsaṃ ṣvāsaṃ jvaraṃ śardiṃ mūrcśāṃ gulmakṣatakṣayān||80||
plīhaṣoṣāvapasmāramalakṣmīṃ ca praṇāṣayet||81||
balātailamidaṃ ṣreṣṭhaṃ vātavyādhivināṣanam||81||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

balāyāḥ śataṃ, guḍūcyāḥ pañcaviṃśatipalāni, rāsnāyāḥ sārdhāni dvādaśapalāni, etacca jalāḍhakaśate paktvā''aḍhakamātrasthite kvāthe dadhyādibhistulyaistailāḍhakamajākṣīrasyārdhāḍhakaṃ śaṭhyādibhiḥ palonmitaiḥ pacet| kaṭuphalaṃ-laghukaṅkolakam| plavaḥ-kuṭannaṭaḥ| avatārite cāsmin patrakalkaṃ dadyāt| anantarametattailaṃ vidhinā prayojitaṃ kāsādīn hanti| etadbalātailaṃ śreṣṭhaṃ garbhavyāpaduktādbalātailāt| tathā vātarogaghnam|

Like what you read? Consider supporting this website: