Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kauṭajatriphalānimbapaṭolaghananāgaraiḥ||23||
bhāvitāni daśāhāni rasairdvitriguṇāni ||24||
śilājatupalānyaṣṭau tāvatī sitaśarkarā||24||
tvak'a'akṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ||25||
nidigdhyāḥ phalamūlābhyāṃ palaṃ yuktyā trijātakam||25||

madhutripalasaṃyuktān kuryādakṣasamān guḍān||26||
dāḍimāmbupayaḥ pakṣirasatoyasurāsavān||26||
tān bhakṣayitvā'nu pibenniranno bhukta eva ||27||

pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram||27||
hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram||28||

kāsāsṛgdarapittāsṛkśophagulmagalāmayān||28||
mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ||29||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kāṭajādibhirdravyai rasaiḥ-rasatāṃ gataḥ, kvāthīkṛtairityarthaḥ| ṣilājatupalānyaṣṭau daṣāhāni dviguṇāni triguṇāni bhāvitāni| ahaḥṣabdo vāropalakṣaṇārthaḥ| tadayamātrārtho'vatiṣṭhate,-ṣilājatupalāṣṭakaṃ kevalaṃ jaladhautaṃ kauṭajādikaṃ tattulyamaṣṭaguṇite jale kvathitaṃ tato'ṣṭabhāgāvaṣeṣarasaṃ gṛhītvā tena rasena daṣa vārān dviguṇān triguṇān bhāvayediti| tāvatīaṣṭapalapramāṇā sitaṣarkarā, tvakkṣīryādikaṃ palonmitaṃ kaṇṭakāryāḥ phalamūlayoḥ palam| trijātakaṃ yuktyāyāvatā trijātakenātisaugandhyaṃ hīnasaugandhyaṃ na syāt, evaṃ na hīnamātramatraitaddeyamavyāpakatvāt, na vā'timātramapyativyāpakatvenāyogārhatvāt| madhunastribhiḥ palaiḥ saṃyuktān kārṣikān guḍān vidadhyāt| tān guḍān bhakṣayitvā'nu-paṣcāt, dāḍimajalādīni yathāyogaṃ pibet nirannaḥ kṛtāhāro | te ca vaṭakāḥ pāṇḍvādīn hanyuḥ| sarvadoṣaharāḥ ṣivāṣca syuḥ|

Like what you read? Consider supporting this website: