Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

daśamūlaṃ balāṃ kālāṃ suṣavīṃ dvau punarnavau||13||
pauṣkarairaṇḍarāsnāśvagandhābhārgyamṛtāśaṭhīḥ||14||
pacedgandhapalāśaṃ ca droṇe'pāṃ dvipalonmitam||14||

yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha||15||
kvāthe'smindadhipātre ca ghṛtaprasthaṃ vipācayet||15||

svarasairdāḍimāmrātamātuluṅgodbhavairyutam||16||
tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ||16||

bhārgītumburuṣaḍgranthāgranthirāsnāgnidhānyakaiḥ||17||
yavānakayavānyamlavetasāsitajīrakaiḥ||17||
ajājīhiṅguhapuṣākāravīvṛṣakoṣakaiḥ||18||
nikumbhakumbhamūrvebhapippalīvelladāḍimaiḥ||18||
śvadaṃṣṭrātrapusairvārubījahiṃsrāśmabhedakaiḥ||19||

misidvikṣārasurasasārivānīlinīphalaiḥ||19||
trikaṭutripaṭūpetairdādhikaṃ tahyapohati||20||
rogānāśutarān pūrvān kaṣṭānapi ca śīlitam||20||
apasmāragadonmādamūtrāghātānilāmayān||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

daśamūlādīn pṛthag dvipalapramāṇān yavādibhiḥ prasthapramāṇaiḥ saha jaladroṇe pacet| kālā-nīlinī| suṣavīsthūlajīrakaḥ| gandhapalāśo-gandhapatram| asmin kvāthe sāmānyaparibhāṣayā kṛte dadhipātre ca ghṛtaprasthaṃ vipācayet| kimbhūtam? dāḍimādijai svarasaistathā tuṣāmbvādibhiśca sarpiḥsamairyutam| tathā bhārgyādibhiḥ kalkīkṛtairupetam| yavānako-yavānībhedaḥ| kāravīajamodā| vṛṣako-vāsakaḥ| ūṣakaḥ-kallaraḥ| ibhapippalīgajapippalī| aśmabhedaḥ-pāṣāṇabhedaḥ| tat-etat, dādhikaṃ nāma ghṛtaṃ pūrvoktānāmayān drāktāraṃ hanti| apasmārādīṃśca kṛcchrānapyabhyastaṃ hanti| yadi cātra svarasālābhastadā tantrāntaroktā kalpanā kāryā| tantrāntare coktam-"prasthaṃ gṛhītvā cūrṇasya toyasya prasthamāvapet| ahorātrasthitaṃ pūtaṃ tatsyātsvarasavadguṇaiḥ||" munirapyūce (ca. ci. a. 1 pādaḥ 2|12)- "svarasānāmalābhe tvayaṃ vidhiḥ,-cūrṇānāmāḍhakamāḍhakamudakasyāhorātrasthit mṛditapūtamāvapet tatsvarasavat prayojyam|" iti|

Like what you read? Consider supporting this website: