Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

madhumehitvamāpanno bhiṣagbhiḥ parivarjitaḥ||43||
ṣilājatutulāmadyātpramehārtaḥ punarnavaḥ||12|| 43 1/2||12||
iti ṣrīvaidyapatisiṃhaguptasūnuṣrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ caturthe cikitsitasthāne pramehacikitsitaṃ nāma dvādaṣo'dhyāyaḥ||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

madhumehitvamapi prāpto bhiṣagbhiṣca parivarjito mehī ṣilājatupalaṣataṃ [ adyāt- ] sevanaṃ kuryāt| kṛtaṣilājatutulaṣcāsau punarnavo bhavati| khāraṇāde ca viṣeṣopakramā uktāḥ| yathā-"aṣvatthacandanāgarupāṭhākvātho jalābhamehe tu| ikṣurasābhe pāṭhākṛmihantṛsambandhanaḥ kvāthaḥ|| sāndrākāre mehe hitā''aḍhakī karṇikāro | kvāthastathā'rjunasya pātavyo vāruṇīmehe|| piṣṭe sasitā rajanī pātavyā ṣiṣiratoyena| nimbaṣca ṣukramehe taptajalenāthavā surayā|| sikatāmehe citrakabāhlīkakuṣṭhaniḥkvāthaḥ| ṣītalamehe kvāthaḥ picumandakṛtaṣca pātavyaḥ|| pāṣāṇabhittu surayā kvathitaḥ ṣastaḥ ṣanairmehe| gokṣurakasya kaṣāyo lālāmehe phalatrikeṇa saha|| ṣallakyuṣīrasaindhavavacā hitāḥ kṣāramehinaḥ piṣṭāḥ| kvathitāṣca nīlamehe rodhrasamaṅgākadambāḥ syuḥ|| kvātho bibhītakasya tu kalko kālamehināṃ ṣastaḥ| dhātakipadmakavikasākvāthaḥ kalko'pi niṣāmehe|| māñjiṣṭhe syustriphalā jaladaṃ jalapadmakaṃ rodhram| lohitamehe yuñjyāttriphalākvāthena saṃyutaṃ girijam|| vālakaṃ trivṛtā dhātrī mustaṃ ca sarasāñjanam| kaṭukātiviṣārodhraṃ khādireṇāmbhasā pibet|| prāyaḥ ṣodhanametaddhi pradhānaṃ samudāhṛtam|" iti| iti ṣrīmṛgāṅkadattaputraṣrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne pramehacikitsitaṃ nāma dvād aṣo'dhyāyaḥ samāptaḥ|| 12||

Like what you read? Consider supporting this website: