Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

etatprakṛtyaiva viruddhamannaṃ saṃyogasaṃskāravaśena cedam||92||
ityādyavijñāya yatheṣṭaceṣṭāścaranti yatsā'gnibalasya śaktiḥ||92||
tasmādagniṃ pālayetsarvayatnai stasminnaṣṭe yāti nāśameva||93||

doṣairgraste grasyate rogasaṅghairyukte tu syānnīrujo dīrghajīvī||93||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ caturthe cikitsita sthāne grahaṇidoṣacikitsitaṃ nāma daśamo'dhyāyaḥ||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

etadannaṃ prakṛtyā[eva]-svabhāvenaiva, viruddhamapathyam yathā-karamardakadadhisarṣapaśākaphāṇitaśuṣkamāṃsavirūḍhakāmamūla-kalakucādikam| saṃyogaviruddhaṃ yathā-kṣīramamlena saha, ānūpamāmiṣaṃ māṣaiḥ saha, ityādi| saṃskāraviruddhaṃ yathā-hārītamāṃsaṃ hāridraśūlaprotaṃ hāridravahninā pācitamityādi| evamidaṃ prakṛtyā diviruddhaṃ saṃyogasya saṃskārasya ca vaśena-sāmarthyena, cedaṃ viruddham| ādigrahaṇānmātrākālādiparigrahaḥ| tatra mātrāviruddhaṃ yathā-madhughṛtaṃ samāṃśam| kālavaśenedaṃ yathārātriparyuṣitā kākamācī| pātravaśenedaṃ yathā-kāṃsye daśāhamuṣitam sarpiḥ| ityādyavijñāya-abuddhvā'paryālocya, yatheṣṭaceṣṭāḥ-yathābhilāṣamā hāramāsevamānāḥ, yaccaranti sā'gnibalasya śaktiḥ-sāmarthyam| yata evaṃ tasmādagniṃ pālayet, sarvayatnaiḥ-akhilakriyānuṣṭhānaiḥ, tasmin-agnau, naṣṭe-kṣīṇe, -puruṣo, nāśaṃ yāti| doṣairgraste vahnau -puruṣo, rogasaṅghairgrasyate-pīḍyate| yukte-svasthe, punaragnau nīrujo dīrghajīvī ca bhavediti| upajātiśālinyau vṛtte| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne grahaṇīdoṣacikitsitaṃ nāma daśamo'dhyāyaḥ samāptaḥ|| 10||

Like what you read? Consider supporting this website: