Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tālīsapatracavikāmaricānāṃ palaṃ palam||16||
kṛṣṇātanmūlayordve dve pale śuṇṭhī palatrayam||16||
caturjātamuśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam||17||
guḍena vaṭakān kṛtvā triguṇena sadā bhajet||17||

madyayūṣarasāriṣṭamastupeyāpayonupaḥ||18|| 5 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām||18||

jvaraśvayathupāṇḍutvagulmapānātyayārśasām||19||
prasekapīnasaśvāsakāsānāṃ ca nivṛttaye||19||
abhayāṃ nāgarasthāne dadyāttatraiva viḍgrahe||20||
chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ||20||

pakvena vaṭakāḥ kāryā guḍena sitayā'pi ||21||
paraṃ hi vahnisamparkāllaghimānaṃ bhajanti te||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tālīsapatrādīnāṃ pratyekaṃ palam| pippalī pale dve| pippalīmūlasya dve| śuṇṭhī palatrayam| caturjātamuśīraṃ ca pṛthak karṣabhāgam| guḍena triguṇena vaṭakān kṛtvā madyādīn piban sadā bhajet| kimarthamityāhavātakaphātmakacchardyādīnāṃ śāntyartham| tatra ca 5 (traiva)-eteṣveva ca vaṭakeṣu, viḍgrahe-viḍvibandhe sati, abhayāṃ nāgarasthāne dadyāt| chardyādiṣu pūrvokteṣu pittodbhaveṣu satsu guḍavarjaṃ caturguṇasitayā yuktā vaṭakāḥ kāryāḥ| vaṭakānāṃ vidhānamāha-pakvena guḍena vaṭakāḥ kāryāḥ, sitayā pakvayā kāryāḥ| kimiti pakvena kriyante? ityāha-yasmātkāraṇādagnisamparkāt tevaṭakāḥ, paraṃ laghutvaṃ bhajanti| laghorbhāvo laghimā, "pṛthvādibhya imanic|" "ṭeḥ" iti ṭilopaḥ|

Like what you read? Consider supporting this website: