Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt||4||
pathyaṃ, madhurapākitvānna ca pittapradūṣaṇam||4||
kaṣāyoṣṇavikāśitvādrūkṣatvācca kaphe hitam||5||
vāte svādvamlasāndratvātsadyaskamavidāhi tat||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

grahaṇidoṣiṇāṃ takraṃ pathyam| kasmāt? dīpanagrāhilāghavāt| dīpanagrāhiśabdayoratra bhāvapradhānayornirdeśaḥ, yathā "hyekayordvivacanaikavacane" ityatra| ata evaitau bhāvapratyāntena lāghavaśabdena saha nirdiṣṭau| bhāṣyakārastvāha-"dvandvātparo yaḥ śrūyate sa sarvaiḥ sambadhyate|" iti| tena dīpanagrāhiśabdayorapi bhavapratyayārthasambandho bhavatīti| madhurapākitvāt pittapradūṣaṇaṃ ca na bhavati| nacapadena prakarṣadūṣaṇaṃ pittasya takraṃ niṣidhyate| tenārthāt kiñcit pittakaramityuktaṃ bhavati| kaṣāyoṣṇavikāśitvādrūkṣatvācca kaphe hitam| takraṃ rūkṣatvācceti pṛthaṅkṣirdeśādrūkṣatvasya takragatasya yathā kaphe hitatvaṃ dravyasvabhāvānna tathā kaṣāyādīnāmetad dyotayati| vāte svādvamlasāndratvāttakraṃ pathyam| kimbhūtam? sadyaskaṃ-sadyoviloḍitam, ata eva na vidāhi| nanu, grahaṇīdoṣiṇāṃ takraṃ pathyamityetāvadastu| kiṃ hetunirdeśena? atrocyate| laghvādiguṇebhyaḥ prāṅkṣirūpittebhyo'dhikān vikāśitvamadhurapākādīnabhidhātuṃ dīpanādayo'pi tatprasaṅgānnirdiṣṭāḥ| api ca, grahaṇīdoṣiṇāṃ takraṃ pathyam yathā dīpanādiguṇayogāttathānyadapi yaddravyamevaṃguṇaṃ grahaṇīdoṣacikitsite noktaṃ tadapi grahaṇīdoṣiṇāṃ pathyamiti hetunirdeśena dyotyate| dravyasvabhāvāttu viśeṣeṇa grahaṇīdoṣiṇāṃ takraṃ pathyamiti| eṣa ca nyāyo'natrāpi sahetukadravyakathane yojyaḥ| kiñca yattadornityābhisambandhādevaṃnirdeśāccāyamartho'vatiṣṭhate,yadevaṃvidhaṃ takraṃ tad grahaṇīdoṣiṇāṃ pathyam, nānyādruśaṃ yadanuddhṛtasnehamathavā'rdhoddhṛtasnehaṃ tathā'tijātatvādamlaṃ tathā'sadyaskaṃ vidāhi ca, tatsarvaṃ grahaṇīdoṣiṇāmapathyameva| takre ca rūkṣasvādvamlādayo guṇāḥ parasparaviruddhā āpi dravyaprabhāvāt kaphavijayitvaṃ vātavijayitvaṃ ca yathāyogaṃ kurvantyeva svaṃ svaṃ karma, yathā satvarajastamaḥsaṃjñā guṇāḥ| §15147

Like what you read? Consider supporting this website: