Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

karṣonmitā tavakṣīrī cāturjātaṃ dvikārṣikam||113||
yavānīdhānyakājājīgranthivyoṣaṃ palāṃśakam||114||
palāni dāḍimādaṣṭau sitāyāścaikataḥ kṛtaḥ||114||

guṇaiḥ kapitthāṣṭakavaccūrṇo'yaṃ dāḍimāṣṭakaḥ||115||
bhojyo vātātisāroktairyathāvasthaṃ khalādibhiḥ||115||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tugākṣīrī caturjātaṃ ca karṣonmitaṃ-karṣapramāṇam| yavānī ca dhānyakaṃ cājājī ca yavānīcānyakājāji dvikārṣikam| granthiśca vyoṣaṃ ca tatpalāṃśakaṃ-palabhāgikam| palāni dāḍimādaṣṭau, caśabdātsitāyā apyaṣṭau palāni| evamayamekataḥ-ekasmin, kṛtaścūrṇo dāḍimāṣṭakaḥ-etatsaṃjñaḥ| tena caturjātakamekamevāsya samudāyādyathokta eka eva bhāgaḥ| vyoṣamapyekamevāsyāpi samudāyādyathokta eka eva bhāgaḥ| evaṃ dravya samudāyasyaikatve kalpanā'pyatrāpyācāryasyābhimataiva| yathā (hṛ. ci. a. 19/43)-"trikaṭūttamātilaruṣkarājyamākṣikasitopalāvihitā| gulikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā||" iti| saptaceti tugākṣīryekā, caturjātaṃ dvitīyam, yavānī tṛtīyā, dhānyakaṃ caturtham, ajājī pañcamī, pippalī-mūlaṃ ṣaṣtham, vyoṣaṃ saptamam, dāḍimamaṣṭamamiti| anye tvevaṃ vyācakṣate,-palamiti prakṛtam| dāḍimamaṣṭakaṃaṣṭapalapramāṇaṃ, yasmin cūrṇe sa dāḍimāṣṭaka iti| yathā cākṣiroge (hṛ.u.a. 16/5)-"sitamaricabhāgamekaṃ caturmanohvaṃ" ityatra| taccarṇaṃ vātātīsāroktairavasthāvaśāt khalapeyādibhiḥ saha bhojanīyam|

Like what you read? Consider supporting this website: