Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āme pariṇate yastu dīpte'gnāvupaveśyate||16||
saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ||17||
alpālpamalpaśamalaṃ nirviḍvā sapravāhikam||17||
dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet||18||

svinnāni guḍatailena bhakṣayedbadarāṇi 5

||18||
gāḍhaviḍvihitaiḥ śākairbahusnehaistathā rasaiḥ||19||

kṣudhitaṃ bhojayedenaṃ dadhidāḍimasādhitaiḥ||19||
śālyodanaṃ tilairmāṣairmudgairvā sādhu sādhitam||20||
śaṭhyā mūlakapotāyāḥ pāṭhāyāḥ svastikasya ||20||

sūṣāyavānīkarkārukṣīriṇīcirbhaṭasya ||21|| 10 upodakāyā jīvantyā bākucyā vāstukasya ||21||

suvarcalāyāścuñcorvā loṇīkāyā rasairapi||22||
kūrmavartakalopākaśikhitittirikaukkuṭaiḥ||22||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yaḥ-atīsārī, āme pariṇate dīpte'gnau satyupaveśyate saphenapicchaṃ tathā sarujaṃ tathā savibandhaṃ punaḥ punastathā'lpamalpaṃ tathā'lpapurīṣaṃ nirviḍvā-purīṣarahitam, tathā sapravāhikaṃmistānikāsahitam| "srute rakte purīṣe ca vāyunā viḍvivarjitam| pravāhiteti vikhyātaṃ yat phenābhaṃ pravartate||" iti pravāhikālakṣaṇam| ya evaṃvidho'tīsārī sa dadhitailaghṛtakṣīraiḥ samuditaiḥ śuṇṭhīṃ saguḍāṃ pibet| athavā, svinnāni badarāṇi guḍatailenāśnīyāt| evaṃ doṣādivaśācchuṇṭhīṃ pāyayitvā kadācit pūrvoktāni badarāṇi bhakṣayitvā'nantaraṃ kṣudhitaṃatisañjātabubhukṣaṃ, enaṃ-atīsāriṇaṃ, gāḍhaviḍvihitaiḥvāstukādibhiḥ, śākaistathā māṃsarasairbahusnehairdadhidāḍimasaṃskṛtaiḥ śālyodanaṃ bhojayet| athavā tilairmāṣairmudgairvā sādhu-śobhanaṃ kṛtvā, sādhitaṃ śālyodanaṃ bhojayet| mūlakapotā-laumūlakaṃ potikāsaṃjñaṃ deśāntare prasiddhaṃ kurukṣetrādau deśe| atra bhāṣyaṃ kiyat tyaktam|

Like what you read? Consider supporting this website: