Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tulāṃ divyāmbhasi pacedārdrāyāḥ kuṭajatvacaḥ||104||
nīrasāyāṃ tvaci kvāthe dadyātsūkṣmarajīkṛtān||105||
samaṅgāphalinīmocarasān muṣṭyaṃśakānsamān||105||

taiśca śakrayavān pūte tato darvīpralepanam||106||
paktvā'valehaṃ līḍhvā ca taṃ yathāgnivalaṃ pibet||106||
peyāṃ maṇḍaṃ payasśāgaṃ gabyaṃ śāgadugdhabhuk||107||

leho'yaṃ śamayatyāśu raktātīsārapāyujān||107||
balavadraktapittaṃ ca sravadūrdhvamadho'pi ||108||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kuṭajatvaca ārdrāyāstulāṃ divye-āntarikṣe jale, pacet| divi bhavaṃ divyam, digāditvādyat| etacca dravyaṃ sāmānyaparibhāṣāparimāṇakalpanayaiva kvāthasāmānyaparimāṇena ca kvathitamekatvaṃ prāptamiti tadapavādārthamāhanīrasāyāmityādi| tāvatpacedyāvadeṣā kuṭajasya tvak nīrasā syāt| nīrasatvaṃ ca prāyeṇāṣṭāṃśaśeṣe kvāthe bhavati| tasyāṃ ca nīrasāyāṃ satyāṃ yatparimāṇaḥ kvātho'vaśiṣyate tasmin kvāthe ślakṣṇacūrṇīkṛtān samaṅghādīn suṣṭhyaṃśakān-palaparimāṇān, dadyāt| taiśca samaṅgādibhiḥ sarvaiḥ samānindrayavān dadyāt| tataḥanantaraṃ, pūtaṃ,darvīpralepanaṃ paktvā līḍhvā ca taṃavalehaṃ, anantaraṃ yathāgnibalaṃbalānusāreṇa, peyādikaṃ pibet| kimbhūtaḥ san? chāgadugdhabhojanaḥ| ayaṃ leho raktātīsāraṃ rakārśāsi ca śamayati| raktapittaṃ ca pravṛddhamūrdhvamadho sravat jayet|

Like what you read? Consider supporting this website: