Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

duḥsparśakena bilvena yavānyā nāgareṇa ||63||
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam||64||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhanvayavāsakena bilvena yavānyā śuṇṭhyā vaikaikenāpyevaṃ pāṭhā yuktā durnāmrāṃ rujaṃ hanti| ekaikenāpītyapiśabdāt dvābhyāṃ tribhiścaturbhiśca| ekaikenetyekaśabdasya "ekaṃ bahuvrīhivat" iti dvitvabahuvrīhivadbhāvātsupo luk|

4.8.79

salilasya vahe paktvā prasthārdhamabhayātvacām||64||
prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato'rdhataḥ||65||
viśālāṃ rodhramaricakṛṣṇāvellailavālukam||65||

dvipalāṃśaṃ pṛthkapādaśeṣe pūte guḍāttule||66||
dattvā prasthaṃ ca dhātakyāḥ sthāpayeddhṛtabhājane||66||
pakṣātsa śīlito'riṣṭaḥ karotyagniṃ, nihanti ca||67||

gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān||67||
śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn||68||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

salilasya vahe-droṇacatuṣṭaye, paktvā harītakītvacāṃ prasthārdhaṃaṣṭapalāni, āmalakadalānāṃ prasthaṃ, kapitthasya palānidaśa, tataḥ-kapitthāt, ardhena viśālaṃ pañcapalāṃ, rodhrādhikaṃ dvipalāṃśaṃ pṛthakpṛthagetatsarvaṃ paktvā tasmin pādaśeṣe-droṇaśeṣe, pūte gālite cāsmin guḍāttule dve dattvā dhātakyāḥ prasthaṃ ca tato ghṛtarūḍhe bhājane sthāpayet| pakṣādūrdhvaṃ śīlitaḥ saḥabhayāriṣṭasaṃjñaḥ, agniṃ karoti-dīpayati, gudajādīṃśca hanti| §14543

Like what you read? Consider supporting this website: