Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 30
ajaśṛṅgījaṭākalkamajāmūtreṇa yaḥ pibet||57||
guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ||58||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
ajaśṛṅgīmūlakalkaṃ yaḥ puruṣo'jamūtreṇa pibet| kimbhūtaḥ? guḍavārtākabhuk-etadāhāraḥ, tasya-puruṣasya, drāk durnāmāni naśyanti|
4.8.71
śreṣṭhārasena trivṛtāṃ pathyāṃ takreṇa vā saha||58||
pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām||59||
athavā satrivṛddantīṃ bhakṣayedanulomanīm||59||
hate gudāśraye doṣe gudajā yānti saṅkṣyam||60||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
śreṣṭhārasena-triphalākvāthena, trivṛtāmadyāt| abhayāṃ vā takreṇa sahādyāt| pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍayuktāṃ bhuñjīta| athavā pathyāṃ trivṛddantībhyāṃ sahānulomakṛtāṃ bhakṣayet| gudāśraye doṣe hate sati gudajāḥ saṅkṣayaṃ Yānti, āśrayābhāva āśritānupapatteḥ| tasmadanulomanamarśaḥsu hitamityarthaḥ|