Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athato'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
) kāle sādhāraṇe vyābhre nātidurbalamarśasam||1||

viśuddhakoṣṭhaṃ laghvalpamanulomanamāśitam||1||
śuci kṛtasvastyayanaṃ muktaviṇmūtramavyatham||2||
śayane phalake vā'nyanarotsaṅge vyapāśritam||2||

pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam||3||
samunnatakaṭīdeśamatha yantraṇavāsasā||3||
sakthnoḥ śirodharāyāṃ ca parikṣiptamṛju sthitam||4||
ālambitaṃ paricaraiḥ sarpiṣā'bhyaktapāyave||4||
tato'smai sarpiṣā'yaktaṃ nidaghyādṛju yantrakam||5||

śanairanusukhaṃ pāyau, tato dṛṣṭvā pravāhaṇāt||5||
yantre praviṣṭaṃ durnāma plotaguṇṭhitayā'nu ca||6||
śalākayotpīḍya bhiṣak yathoktavidhinā dahet||6||

kṣāreṇaivārdramitaratkṣāreṇa jvalanena ||7||
mahadvā valinaśchattvā vītayantramathāturam||7||

svabhyaktapāyujaghanamavagāhe nidhāpayet||8||
nirvātamandirasthasya tato'syācāramadiśet||8||
ekaikamiti saptāhātsaptāhātsamupācaret||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sādhāraṇe-śaradvasantādike kāle, tathā vyabhre-vigatābde| tathā nātidurbalamarśasaṃ-api tu kiñcitsaprāṇam| atra yogyaparatvāt kṛtvetyadhyāhṛtya sambandhaḥ kāryaḥ| tathā viśuddhakoṣṭhādikaṃ kṛtvā tato'smai-arśasāya, yantraṃ nidadhyāditi| saṅgrahe coktam (ci.a.10)-"atha khalu balavantamarśobhirupadrutaṃ yathārhasnehopasnigdhasvinnamanilavedanāvṛddhiśamanārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantaṃ śuci kṛtasvastyayanaṃ muktaviṇmūtramavyathaṃ same śucau vivikte deśe sādhāraṇevyabhre kāle same phalake śayyāyāṃ pratyādityagudamanyasyotsaṅgeniṣaṇṇapūrvakāyamuttānamunnatakaṭīkaṃ yantraṇaśāṭakena parikṣeptagrīvāsakthisandhideśamalajjārhairāptaparicārakaiḥ suparigṛhītaṃ kṛtvā tato'smai ghṛtābhyaktaṃ yantrakaṃ niddhyāt|" iti| arśasamiti arśāsi vidyante yasyetyarthaḥ, arśaāditvādac| kimbhūtam? viśuddho-vamanavirecanādinā, koṣṭho yasya tam| tathā, annamāśitaṃ kṛtvā| kimbhūtam? laghu-svabhāvāt, alpaṃ camātrayā| tathā, anulomanaṃvātavarcasāṃ prāyeṇa pravartakam| tathā, śuciṃ-mṛjjalābhyāṃ kṛtvā| tathā, kṛtaṃ svastyayanaṃ yasya tam| tathā, mukte-visṛṣṭe, viṇmūtre yena tam| tathā, atryathaṃvyathārahitamanyena vyādhinā'pīḍitam| tathā, śayane vyapāśritaṃ-śayyāmāśritya sthitam| athavā, phalake-āsanaviśeṣe,10 vyapāśritam| athavā, anyanarotsaṅge vyapāśritam| utsaṅgaviśeṣātsthānakaviśeṣaḥ| narotsaṅge vyapāśritamityevaṃ siddhe'nyagrahaṇaṃ vaidyasya nirāsārtham| anyotsaṅge vyapāśritamiti kathaṃ kṛtvā? pūrveṇa kāyenottānaṃ kṛtvā-nādhareṇa| tathā, pratyādityagudam| prati-ābhimukhyena, ādityaṃ pratyādityaṃ gudaṃ yasya tam| yasyāṃ diśyādityo gataḥ tasyāṃ diśyarśasena sammukhaṃ gudaṃ kṛtvā sthātavyamityarthaḥ, samaṃ ca| tathā, samyagunnataḥ kaṭideśoyasya tam| athasamunnatakaṭideśakaraṇādanantaraṃ, arśasaṃ sakthnostathā śirodharāyāṃ parikṣiptaṃ-samantātkṣiptamākrāntaṃ kṛtvā| kena? yantraṇavāsasā| yantraṇārthaṃ vāsaḥkārpāsādimayaṃ, yantraṇavāsastena| ṛju-spaṣṭaṃ kṛtvā, sthitam| tathā, tamāturaṃ paricārakairalambitaṃ-niścalaṃ kṛtbā'vaṣṭabhya samyak sthāpitam| tataḥ-anantaraṃ, 25 asmai-durnāmavate, sarpiṣā'bhyaktapāyave ghṛtābhyāktaṃ yantrakamṛju-anusukhaṃ kṛtvā, śanairnidadhyātpraṇayet| tataḥ-anantaraṃ gudapraṇihitayantrānte, pravāhaṇātpravāhaṇenahetunā, yantre praviṣṭaṃ durnāma dṛṣṭvā| atha(nu) [ca]-paścācca, śalākayā cailakhaṇḍaprāvṛtadehayotpīḍyaprakṛtatvāddurnāma ūrdhvaṃ pīḍayitvā| vaidyo yathoktavidhināsūtrasthānoditena, kṣāreṇārdramarśo dahet| evetyavadhāraṇe| kṣāreṇaiva nāgninā| itaratśuṣkaṃ durnāma, kṣāreṇa jvalanena dahet| yathoktavidhinetyatrāpi yojyam| mahadveti| bahuddurnāma tu balavataḥ puṃsaḥ chittvā śastreṇa kṣārāgnibhyāṃ yathāyogaṃ dahet| athaanantaraṃ, āturaṃ vītayantraṃ vidhāya svabhyaktapāyujaghanamavagāhe nidhāpayet-tatra nihitaṃ vidadhyādityarthaḥ| tataḥ-anantaraṃ, asyācāraṃ-"uṣṇodakopacārī syāt" (hṛ.sū.a. 16/26) ityādikaṃ, ādiśet| ekaikaṃ durnāma iti-anena pūrvoktena prakāreṇa, saptāhātsamupācaret-na tulyakālaṃ sarvāṇi|

Like what you read? Consider supporting this website: